tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|
प्रेरिता 27:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kilikiyAyAH pAmphUliyAyAzca samudrasya pAraM gatvA lUkiyAdEzAntargataM murAnagaram upAtiSThAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किलिकियायाः पाम्फूलियायाश्च समुद्रस्य पारं गत्वा लूकियादेशान्तर्गतं मुरानगरम् उपातिष्ठाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিলিকিযাযাঃ পাম্ফূলিযাযাশ্চ সমুদ্ৰস্য পাৰং গৎৱা লূকিযাদেশান্তৰ্গতং মুৰানগৰম্ উপাতিষ্ঠাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিলিকিযাযাঃ পাম্ফূলিযাযাশ্চ সমুদ্রস্য পারং গৎৱা লূকিযাদেশান্তর্গতং মুরানগরম্ উপাতিষ্ঠাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိလိကိယာယား ပါမ္ဖူလိယာယာၑ္စ သမုဒြသျ ပါရံ ဂတွာ လူကိယာဒေၑာန္တရ္ဂတံ မုရာနဂရမ် ဥပါတိၐ္ဌာမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિલિકિયાયાઃ પામ્ફૂલિયાયાશ્ચ સમુદ્રસ્ય પારં ગત્વા લૂકિયાદેશાન્તર્ગતં મુરાનગરમ્ ઉપાતિષ્ઠામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kilikiyAyAH pAmphUliyAyAzca samudrasya pAraM gatvA lUkiyAdezAntargataM murAnagaram upAtiSThAma| |
tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|
tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|
kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaM karttum anucitaM jnjAtavAn|
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam
tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|
pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|
tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|