kintu sAmprataM yuSmAn vinIya bravImyahaM, yUyaM na kSubhyata yuSmAkam EkasyApi prANinO hAni rna bhaviSyati, kEvalasya pOtasya hAni rbhaviSyati|
प्रेरिता 27:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam avaziSTA janAH kASThaM pOtIyaM dravyaM vA yEna yat prApyatE tadavalambya yAntu; itthaM sarvvE bhUmiM prApya prANai rjIvitAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ অৱশিষ্টা জনাঃ কাষ্ঠং পোতীযং দ্ৰৱ্যং ৱা যেন যৎ প্ৰাপ্যতে তদৱলম্ব্য যান্তু; ইত্থং সৰ্ৱ্ৱে ভূমিং প্ৰাপ্য প্ৰাণৈ ৰ্জীৱিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ অৱশিষ্টা জনাঃ কাষ্ঠং পোতীযং দ্রৱ্যং ৱা যেন যৎ প্রাপ্যতে তদৱলম্ব্য যান্তু; ইত্থং সর্ৱ্ৱে ভূমিং প্রাপ্য প্রাণৈ র্জীৱিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် အဝၑိၐ္ဋာ ဇနား ကာၐ္ဌံ ပေါတီယံ ဒြဝျံ ဝါ ယေန ယတ် ပြာပျတေ တဒဝလမ္ဗျ ယာန္တု; ဣတ္ထံ သရွွေ ဘူမိံ ပြာပျ ပြာဏဲ ရ္ဇီဝိတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ અવશિષ્ટા જનાઃ કાષ્ઠં પોતીયં દ્રવ્યં વા યેન યત્ પ્રાપ્યતે તદવલમ્બ્ય યાન્તુ; ઇત્થં સર્વ્વે ભૂમિં પ્રાપ્ય પ્રાણૈ ર્જીવિતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam avaziSTA janAH kASThaM potIyaM dravyaM vA yena yat prApyate tadavalambya yAntu; itthaM sarvve bhUmiM prApya prANai rjIvitAH| |
kintu sAmprataM yuSmAn vinIya bravImyahaM, yUyaM na kSubhyata yuSmAkam EkasyApi prANinO hAni rna bhaviSyati, kEvalasya pOtasya hAni rbhaviSyati|
hE paula mA bhaiSIH kaisarasya sammukhE tvayOpasthAtavyaM; tavaitAn sagginO lOkAn IzvarastubhyaM dattavAn|
tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|
dhArmmikEnApi cEt trANam atikRcchrENa gamyatE| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyatE|