प्रेरिता 27:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd bandayazcEd bAhubhistarantaH palAyantE ityAzagkayA sEnAgaNastAn hantum amantrayat; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्माद् बन्दयश्चेद् बाहुभिस्तरन्तः पलायन्ते इत्याशङ्कया सेनागणस्तान् हन्तुम् अमन्त्रयत्; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ বন্দযশ্চেদ্ বাহুভিস্তৰন্তঃ পলাযন্তে ইত্যাশঙ্কযা সেনাগণস্তান্ হন্তুম্ অমন্ত্ৰযৎ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ বন্দযশ্চেদ্ বাহুভিস্তরন্তঃ পলাযন্তে ইত্যাশঙ্কযা সেনাগণস্তান্ হন্তুম্ অমন্ত্রযৎ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် ဗန္ဒယၑ္စေဒ် ဗာဟုဘိသ္တရန္တး ပလာယန္တေ ဣတျာၑင်္ကယာ သေနာဂဏသ္တာန် ဟန္တုမ် အမန္တြယတ်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ બન્દયશ્ચેદ્ બાહુભિસ્તરન્તઃ પલાયન્તે ઇત્યાશઙ્કયા સેનાગણસ્તાન્ હન્તુમ્ અમન્ત્રયત્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd bandayazced bAhubhistarantaH palAyante ityAzaGkayA senAgaNastAn hantum amantrayat; |
hE paula mA bhaiSIH kaisarasya sammukhE tvayOpasthAtavyaM; tavaitAn sagginO lOkAn IzvarastubhyaM dattavAn|
kintu dvayOH samudrayOH saggamasthAnE saikatOpari pOtE nikSiptE 'grabhAgE bAdhitE pazcAdbhAgE prabalataraggO'lagat tEna pOtO bhagnaH|
bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca