tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
प्रेरिता 27:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathA karNabandhanaM mOcayitvA pradhAnaM vAtavasanam uttOlya tIrasamIpaM gatavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथा कर्णबन्धनं मोचयित्वा प्रधानं वातवसनम् उत्तोल्य तीरसमीपं गतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথা কৰ্ণবন্ধনং মোচযিৎৱা প্ৰধানং ৱাতৱসনম্ উত্তোল্য তীৰসমীপং গতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথা কর্ণবন্ধনং মোচযিৎৱা প্রধানং ৱাতৱসনম্ উত্তোল্য তীরসমীপং গতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာ ကရ္ဏဗန္ဓနံ မောစယိတွာ ပြဓာနံ ဝါတဝသနမ် ဥတ္တောလျ တီရသမီပံ ဂတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથા કર્ણબન્ધનં મોચયિત્વા પ્રધાનં વાતવસનમ્ ઉત્તોલ્ય તીરસમીપં ગતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathA karNabandhanaM mocayitvA pradhAnaM vAtavasanam uttolya tIrasamIpaM gatavantaH| |
tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
tE tAmAruhya rajjcA pOtasyAdhObhAgam abadhnan tadanantaraM cEt pOtO saikatE lagatIti bhayAd vAtavasanAnyamOcayan tataH pOtO vAyunA cAlitaH|
kintu dvayOH samudrayOH saggamasthAnE saikatOpari pOtE nikSiptE 'grabhAgE bAdhitE pazcAdbhAgE prabalataraggO'lagat tEna pOtO bhagnaH|