प्रेरिता 27:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO vinayEे'haM bhakSyaM bhujyatAM tatO yuSmAkaM maggalaM bhaviSyati, yuSmAkaM kasyacijjanasya zirasaH kEzaikOpi na naMkSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো ৱিনযেेঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিৰসঃ কেশৈকোপি ন নংক্ষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো ৱিনযেेঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিরসঃ কেশৈকোপি ন নংক্ষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ဝိနယေे'ဟံ ဘက္ၐျံ ဘုဇျတာံ တတော ယုၐ္မာကံ မင်္ဂလံ ဘဝိၐျတိ, ယုၐ္မာကံ ကသျစိဇ္ဇနသျ ၑိရသး ကေၑဲကောပိ န နံက္ၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો વિનયેेઽહં ભક્ષ્યં ભુજ્યતાં તતો યુષ્માકં મઙ્ગલં ભવિષ્યતિ, યુષ્માકં કસ્યચિજ્જનસ્ય શિરસઃ કેશૈકોપિ ન નંક્ષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato vinayeे'haM bhakSyaM bhujyatAM tato yuSmAkaM maGgalaM bhaviSyati, yuSmAkaM kasyacijjanasya zirasaH kezaikopi na naMkSyati| |
tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|
yuSmAkaM ziraHkEzA api gaNitAH santi tasmAt mA vibhIta bahucaTakapakSibhyOpi yUyaM bahumUlyAH|
prabhAtasamayE paulaH sarvvAn janAn bhOjanArthaM prArthya vyAharat, adya caturdazadinAni yAvad yUyam apEkSamAnA anAhArAH kAlam ayApayata kimapi nAbhuMgdhaM|
aparaM tavOdarapIPAyAH punaH puna durbbalatAyAzca nimittaM kEvalaM tOyaM na pivan kinjcin madyaM piva|