tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|
प्रेरिता 27:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sEnAgaNO rajjUn chitvA nAvaM jalE patitum adadAt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा सेनागणो रज्जून् छित्वा नावं जले पतितुम् अददात्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সেনাগণো ৰজ্জূন্ ছিৎৱা নাৱং জলে পতিতুম্ অদদাৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সেনাগণো রজ্জূন্ ছিৎৱা নাৱং জলে পতিতুম্ অদদাৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သေနာဂဏော ရဇ္ဇူန် ဆိတွာ နာဝံ ဇလေ ပတိတုမ် အဒဒါတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સેનાગણો રજ્જૂન્ છિત્વા નાવં જલે પતિતુમ્ અદદાત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA senAgaNo rajjUn chitvA nAvaM jale patitum adadAt| |
tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|
tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|
prabhAtasamayE paulaH sarvvAn janAn bhOjanArthaM prArthya vyAharat, adya caturdazadinAni yAvad yUyam apEkSamAnA anAhArAH kAlam ayApayata kimapi nAbhuMgdhaM|