ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 27:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sEnAgaNO rajjUn chitvA nAvaM jalE patitum adadAt|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा सेनागणो रज्जून् छित्वा नावं जले पतितुम् अददात्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা সেনাগণো ৰজ্জূন্ ছিৎৱা নাৱং জলে পতিতুম্ অদদাৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা সেনাগণো রজ্জূন্ ছিৎৱা নাৱং জলে পতিতুম্ অদদাৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သေနာဂဏော ရဇ္ဇူန် ဆိတွာ နာဝံ ဇလေ ပတိတုမ် အဒဒါတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સેનાગણો રજ્જૂન્ છિત્વા નાવં જલે પતિતુમ્ અદદાત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA senAgaNo rajjUn chitvA nAvaM jale patitum adadAt|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 27:32
5 अन्तरसन्दर्भाः  

tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|


rajjubhiH kazAM nirmmAya sarvvagOmESAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn|


tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|


prabhAtasamayE paulaH sarvvAn janAn bhOjanArthaM prArthya vyAharat, adya caturdazadinAni yAvad yUyam apEkSamAnA anAhArAH kAlam ayApayata kimapi nAbhuMgdhaM|