anantaraM klaudInAmna upadvIpasya kUlasamIpEna pOtaM gamayitvA bahunA kaSTEna kSudranAvam arakSAma|
प्रेरिता 27:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu pOtIyalOkAH pOtAgrabhAgE laggaranikSEpaM chalaM kRtvA jaladhau kSudranAvam avarOhya palAyitum acESTanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु पोतीयलोकाः पोताग्रभागे लङ्गरनिक्षेपं छलं कृत्वा जलधौ क्षुद्रनावम् अवरोह्य पलायितुम् अचेष्टन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু পোতীযলোকাঃ পোতাগ্ৰভাগে লঙ্গৰনিক্ষেপং ছলং কৃৎৱা জলধৌ ক্ষুদ্ৰনাৱম্ অৱৰোহ্য পলাযিতুম্ অচেষ্টন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু পোতীযলোকাঃ পোতাগ্রভাগে লঙ্গরনিক্ষেপং ছলং কৃৎৱা জলধৌ ক্ষুদ্রনাৱম্ অৱরোহ্য পলাযিতুম্ অচেষ্টন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ပေါတီယလောကား ပေါတာဂြဘာဂေ လင်္ဂရနိက္ၐေပံ ဆလံ ကၖတွာ ဇလဓော် က္ၐုဒြနာဝမ် အဝရောဟျ ပလာယိတုမ် အစေၐ္ဋန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ પોતીયલોકાઃ પોતાગ્રભાગે લઙ્ગરનિક્ષેપં છલં કૃત્વા જલધૌ ક્ષુદ્રનાવમ્ અવરોહ્ય પલાયિતુમ્ અચેષ્ટન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu potIyalokAH potAgrabhAge laGgaranikSepaM chalaM kRtvA jaladhau kSudranAvam avarohya palAyitum aceSTanta| |
anantaraM klaudInAmna upadvIpasya kUlasamIpEna pOtaM gamayitvA bahunA kaSTEna kSudranAvam arakSAma|
tataH param AdriyAsamudrE pOtastathaiva dOlAyamAnaH san itastatO gacchan caturdazadivasasya rAtrE rdvitIyapraharasamayE kasyacit sthalasya samIpamupatiSThatIti pOtIyalOkA anvamanyanta|
cEt pASANE lagatIti bhayAt pOtasya pazcAdbhAgatazcaturO laggarAn nikSipya divAkaram apEkSya sarvvE sthitavantaH|
tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|