ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 27:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu kasyacid upadvIpasyOpari patitavyam asmAbhiH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु कस्यचिद् उपद्वीपस्योपरि पतितव्यम् अस्माभिः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু কস্যচিদ্ উপদ্ৱীপস্যোপৰি পতিতৱ্যম্ অস্মাভিঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু কস্যচিদ্ উপদ্ৱীপস্যোপরি পতিতৱ্যম্ অস্মাভিঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ကသျစိဒ် ဥပဒွီပသျောပရိ ပတိတဝျမ် အသ္မာဘိး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ કસ્યચિદ્ ઉપદ્વીપસ્યોપરિ પતિતવ્યમ્ અસ્માભિઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu kasyacid upadvIpasyopari patitavyam asmAbhiH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 27:26
4 अन्तरसन्दर्भाः  

tE tAmAruhya rajjcA pOtasyAdhObhAgam abadhnan tadanantaraM cEt pOtO saikatE lagatIti bhayAd vAtavasanAnyamOcayan tataH pOtO vAyunA cAlitaH|


tataH param AdriyAsamudrE pOtastathaiva dOlAyamAnaH san itastatO gacchan caturdazadivasasya rAtrE rdvitIyapraharasamayE kasyacit sthalasya samIpamupatiSThatIti pOtIyalOkA anvamanyanta|


cEt pASANE lagatIti bhayAt pOtasya pazcAdbhAgatazcaturO laggarAn nikSipya divAkaram apEkSya sarvvE sthitavantaH|


itthaM sarvvESu rakSAM prAptESu tatratyOpadvIpasya nAma milItEti tE jnjAtavantaH|