tE tAmAruhya rajjcA pOtasyAdhObhAgam abadhnan tadanantaraM cEt pOtO saikatE lagatIti bhayAd vAtavasanAnyamOcayan tataH pOtO vAyunA cAlitaH|
प्रेरिता 27:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu kasyacid upadvIpasyOpari patitavyam asmAbhiH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु कस्यचिद् उपद्वीपस्योपरि पतितव्यम् अस्माभिः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু কস্যচিদ্ উপদ্ৱীপস্যোপৰি পতিতৱ্যম্ অস্মাভিঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু কস্যচিদ্ উপদ্ৱীপস্যোপরি পতিতৱ্যম্ অস্মাভিঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ကသျစိဒ် ဥပဒွီပသျောပရိ ပတိတဝျမ် အသ္မာဘိး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ કસ્યચિદ્ ઉપદ્વીપસ્યોપરિ પતિતવ્યમ્ અસ્માભિઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu kasyacid upadvIpasyopari patitavyam asmAbhiH| |
tE tAmAruhya rajjcA pOtasyAdhObhAgam abadhnan tadanantaraM cEt pOtO saikatE lagatIti bhayAd vAtavasanAnyamOcayan tataH pOtO vAyunA cAlitaH|
tataH param AdriyAsamudrE pOtastathaiva dOlAyamAnaH san itastatO gacchan caturdazadivasasya rAtrE rdvitIyapraharasamayE kasyacit sthalasya samIpamupatiSThatIti pOtIyalOkA anvamanyanta|
cEt pASANE lagatIti bhayAt pOtasya pazcAdbhAgatazcaturO laggarAn nikSipya divAkaram apEkSya sarvvE sthitavantaH|
itthaM sarvvESu rakSAM prAptESu tatratyOpadvIpasya nAma milItEti tE jnjAtavantaH|