ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 27:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataEva hE mahEcchA yUyaM sthiramanasO bhavata mahyaM yA kathAkathi sAvazyaM ghaTiSyatE mamaitAdRzI vizvAsa IzvarE vidyatE,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতএৱ হে মহেচ্ছা যূযং স্থিৰমনসো ভৱত মহ্যং যা কথাকথি সাৱশ্যং ঘটিষ্যতে মমৈতাদৃশী ৱিশ্ৱাস ঈশ্ৱৰে ৱিদ্যতে,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতএৱ হে মহেচ্ছা যূযং স্থিরমনসো ভৱত মহ্যং যা কথাকথি সাৱশ্যং ঘটিষ্যতে মমৈতাদৃশী ৱিশ্ৱাস ঈশ্ৱরে ৱিদ্যতে,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတဧဝ ဟေ မဟေစ္ဆာ ယူယံ သ္ထိရမနသော ဘဝတ မဟျံ ယာ ကထာကထိ သာဝၑျံ ဃဋိၐျတေ မမဲတာဒၖၑီ ဝိၑွာသ ဤၑွရေ ဝိဒျတေ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતએવ હે મહેચ્છા યૂયં સ્થિરમનસો ભવત મહ્યં યા કથાકથિ સાવશ્યં ઘટિષ્યતે મમૈતાદૃશી વિશ્વાસ ઈશ્વરે વિદ્યતે,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataeva he mahecchA yUyaM sthiramanaso bhavata mahyaM yA kathAkathi sAvazyaM ghaTiSyate mamaitAdRzI vizvAsa Izvare vidyate,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 27:25
8 अन्तरसन्दर्भाः  

yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|


tadA zatasEnApatiH pauैेlOktavAkyatOpi karNadhArasya pOtavaNijazca vAkyaM bahumaMsta|


anantaraM sarvvE ca susthirAH santaH khAdyAni parpyagRhlan|


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|