yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|
प्रेरिता 27:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva hE mahEcchA yUyaM sthiramanasO bhavata mahyaM yA kathAkathi sAvazyaM ghaTiSyatE mamaitAdRzI vizvAsa IzvarE vidyatE, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ হে মহেচ্ছা যূযং স্থিৰমনসো ভৱত মহ্যং যা কথাকথি সাৱশ্যং ঘটিষ্যতে মমৈতাদৃশী ৱিশ্ৱাস ঈশ্ৱৰে ৱিদ্যতে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ হে মহেচ্ছা যূযং স্থিরমনসো ভৱত মহ্যং যা কথাকথি সাৱশ্যং ঘটিষ্যতে মমৈতাদৃশী ৱিশ্ৱাস ঈশ্ৱরে ৱিদ্যতে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ဟေ မဟေစ္ဆာ ယူယံ သ္ထိရမနသော ဘဝတ မဟျံ ယာ ကထာကထိ သာဝၑျံ ဃဋိၐျတေ မမဲတာဒၖၑီ ဝိၑွာသ ဤၑွရေ ဝိဒျတေ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ હે મહેચ્છા યૂયં સ્થિરમનસો ભવત મહ્યં યા કથાકથિ સાવશ્યં ઘટિષ્યતે મમૈતાદૃશી વિશ્વાસ ઈશ્વરે વિદ્યતે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva he mahecchA yUyaM sthiramanaso bhavata mahyaM yA kathAkathi sAvazyaM ghaTiSyate mamaitAdRzI vizvAsa Izvare vidyate, |
yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|
tadA zatasEnApatiH pauैेlOktavAkyatOpi karNadhArasya pOtavaNijazca vAkyaM bahumaMsta|
tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|