rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|
प्रेरिता 27:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sAmprataM yuSmAn vinIya bravImyahaM, yUyaM na kSubhyata yuSmAkam EkasyApi prANinO hAni rna bhaviSyati, kEvalasya pOtasya hAni rbhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु साम्प्रतं युष्मान् विनीय ब्रवीम्यहं, यूयं न क्षुभ्यत युष्माकम् एकस्यापि प्राणिनो हानि र्न भविष्यति, केवलस्य पोतस्य हानि र्भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু সাম্প্ৰতং যুষ্মান্ ৱিনীয ব্ৰৱীম্যহং, যূযং ন ক্ষুভ্যত যুষ্মাকম্ একস্যাপি প্ৰাণিনো হানি ৰ্ন ভৱিষ্যতি, কেৱলস্য পোতস্য হানি ৰ্ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু সাম্প্রতং যুষ্মান্ ৱিনীয ব্রৱীম্যহং, যূযং ন ক্ষুভ্যত যুষ্মাকম্ একস্যাপি প্রাণিনো হানি র্ন ভৱিষ্যতি, কেৱলস্য পোতস্য হানি র্ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သာမ္ပြတံ ယုၐ္မာန် ဝိနီယ ဗြဝီမျဟံ, ယူယံ န က္ၐုဘျတ ယုၐ္မာကမ် ဧကသျာပိ ပြာဏိနော ဟာနိ ရ္န ဘဝိၐျတိ, ကေဝလသျ ပေါတသျ ဟာနိ ရ္ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સામ્પ્રતં યુષ્માન્ વિનીય બ્રવીમ્યહં, યૂયં ન ક્ષુભ્યત યુષ્માકમ્ એકસ્યાપિ પ્રાણિનો હાનિ ર્ન ભવિષ્યતિ, કેવલસ્ય પોતસ્ય હાનિ ર્ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sAmprataM yuSmAn vinIya bravImyahaM, yUyaM na kSubhyata yuSmAkam ekasyApi prANino hAni rna bhaviSyati, kevalasya potasya hAni rbhaviSyati| |
rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|
ataEva hE mahEcchA yUyaM sthiramanasO bhavata mahyaM yA kathAkathi sAvazyaM ghaTiSyatE mamaitAdRzI vizvAsa IzvarE vidyatE,
tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|
atO vinayEे'haM bhakSyaM bhujyatAM tatO yuSmAkaM maggalaM bhaviSyati, yuSmAkaM kasyacijjanasya zirasaH kEzaikOpi na naMkSyati|
aparam avaziSTA janAH kASThaM pOtIyaM dravyaM vA yEna yat prApyatE tadavalambya yAntu; itthaM sarvvE bhUmiM prApya prANai rjIvitAH|