tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|
प्रेरिता 27:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script বহুদিনেষু লোকৈৰনাহাৰেণ যাপিতেষু সৰ্ৱ্ৱেষাং সাক্ষৎ পৌলস্তিষ্ঠন্ অকথযৎ, হে মহেচ্ছাঃ ক্ৰীত্যুপদ্ৱীপাৎ পোতং ন মোচযিতুম্ অহং পূৰ্ৱ্ৱং যদ্ অৱদং তদ্গ্ৰহণং যুষ্মাকম্ উচিতম্ আসীৎ তথা কৃতে যুষ্মাকম্ এষা ৱিপদ্ এষোঽপচযশ্চ নাঘটিষ্যেতাম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script বহুদিনেষু লোকৈরনাহারেণ যাপিতেষু সর্ৱ্ৱেষাং সাক্ষৎ পৌলস্তিষ্ঠন্ অকথযৎ, হে মহেচ্ছাঃ ক্রীত্যুপদ্ৱীপাৎ পোতং ন মোচযিতুম্ অহং পূর্ৱ্ৱং যদ্ অৱদং তদ্গ্রহণং যুষ্মাকম্ উচিতম্ আসীৎ তথা কৃতে যুষ্মাকম্ এষা ৱিপদ্ এষোঽপচযশ্চ নাঘটিষ্যেতাম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဗဟုဒိနေၐု လောကဲရနာဟာရေဏ ယာပိတေၐု သရွွေၐာံ သာက္ၐတ် ပေါ်လသ္တိၐ္ဌန် အကထယတ်, ဟေ မဟေစ္ဆား ကြီတျုပဒွီပါတ် ပေါတံ န မောစယိတုမ် အဟံ ပူရွွံ ယဒ် အဝဒံ တဒ္ဂြဟဏံ ယုၐ္မာကမ် ဥစိတမ် အာသီတ် တထာ ကၖတေ ယုၐ္မာကမ် ဧၐာ ဝိပဒ် ဧၐော'ပစယၑ္စ နာဃဋိၐျေတာမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script બહુદિનેષુ લોકૈરનાહારેણ યાપિતેષુ સર્વ્વેષાં સાક્ષત્ પૌલસ્તિષ્ઠન્ અકથયત્, હે મહેચ્છાઃ ક્રીત્યુપદ્વીપાત્ પોતં ન મોચયિતુમ્ અહં પૂર્વ્વં યદ્ અવદં તદ્ગ્રહણં યુષ્માકમ્ ઉચિતમ્ આસીત્ તથા કૃતે યુષ્માકમ્ એષા વિપદ્ એષોઽપચયશ્ચ નાઘટિષ્યેતામ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bahudineSu lokairanAhAreNa yApiteSu sarvveSAM sAkSat paulastiSThan akathayat, he mahecchAH krItyupadvIpAt potaM na mocayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRte yuSmAkam eSA vipad eSo'pacayazca nAghaTiSyetAm| |
tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|
tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|
tatO bahudinAni yAvat sUryyanakSatrAdIni samAcchannAni tatO 'tIva vAtyAgamAd asmAkaM prANarakSAyAH kApi pratyAzA nAtiSThat|
tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvOpasthtiेH pUrvvaM pratikUlEna pavanEna vayaM salmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEna gatavantaH|