ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 27:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM klaudInAmna upadvIpasya kUlasamIpEna pOtaM gamayitvA bahunA kaSTEna kSudranAvam arakSAma|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं क्लौदीनाम्न उपद्वीपस्य कूलसमीपेन पोतं गमयित्वा बहुना कष्टेन क्षुद्रनावम् अरक्षाम।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং ক্লৌদীনাম্ন উপদ্ৱীপস্য কূলসমীপেন পোতং গমযিৎৱা বহুনা কষ্টেন ক্ষুদ্ৰনাৱম্ অৰক্ষাম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং ক্লৌদীনাম্ন উপদ্ৱীপস্য কূলসমীপেন পোতং গমযিৎৱা বহুনা কষ্টেন ক্ষুদ্রনাৱম্ অরক্ষাম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ က္လော်ဒီနာမ္န ဥပဒွီပသျ ကူလသမီပေန ပေါတံ ဂမယိတွာ ဗဟုနာ ကၐ္ဋေန က္ၐုဒြနာဝမ် အရက္ၐာမ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં ક્લૌદીનામ્ન ઉપદ્વીપસ્ય કૂલસમીપેન પોતં ગમયિત્વા બહુના કષ્ટેન ક્ષુદ્રનાવમ્ અરક્ષામ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM klaudInAmna upadvIpasya kUlasamIpena potaM gamayitvA bahunA kaSTena kSudranAvam arakSAma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 27:16
4 अन्तरसन्दर्भाः  

tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|


tasyAbhimukhaM gantum pOtasyAzaktatvAd vayaM vAyunA svayaM nItAH|


tE tAmAruhya rajjcA pOtasyAdhObhAgam abadhnan tadanantaraM cEt pOtO saikatE lagatIti bhayAd vAtavasanAnyamOcayan tataH pOtO vAyunA cAlitaH|


kintu pOtIyalOkAH pOtAgrabhAgE laggaranikSEpaM chalaM kRtvA jaladhau kSudranAvam avarOhya palAyitum acESTanta|