tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|
प्रेरिता 27:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM klaudInAmna upadvIpasya kUlasamIpEna pOtaM gamayitvA bahunA kaSTEna kSudranAvam arakSAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं क्लौदीनाम्न उपद्वीपस्य कूलसमीपेन पोतं गमयित्वा बहुना कष्टेन क्षुद्रनावम् अरक्षाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং ক্লৌদীনাম্ন উপদ্ৱীপস্য কূলসমীপেন পোতং গমযিৎৱা বহুনা কষ্টেন ক্ষুদ্ৰনাৱম্ অৰক্ষাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং ক্লৌদীনাম্ন উপদ্ৱীপস্য কূলসমীপেন পোতং গমযিৎৱা বহুনা কষ্টেন ক্ষুদ্রনাৱম্ অরক্ষাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ က္လော်ဒီနာမ္န ဥပဒွီပသျ ကူလသမီပေန ပေါတံ ဂမယိတွာ ဗဟုနာ ကၐ္ဋေန က္ၐုဒြနာဝမ် အရက္ၐာမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં ક્લૌદીનામ્ન ઉપદ્વીપસ્ય કૂલસમીપેન પોતં ગમયિત્વા બહુના કષ્ટેન ક્ષુદ્રનાવમ્ અરક્ષામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM klaudInAmna upadvIpasya kUlasamIpena potaM gamayitvA bahunA kaSTena kSudranAvam arakSAma| |
tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|
tE tAmAruhya rajjcA pOtasyAdhObhAgam abadhnan tadanantaraM cEt pOtO saikatE lagatIti bhayAd vAtavasanAnyamOcayan tataH pOtO vAyunA cAlitaH|
kintu pOtIyalOkAH pOtAgrabhAgE laggaranikSEpaM chalaM kRtvA jaladhau kSudranAvam avarOhya palAyitum acESTanta|