kintvalpakSaNAt paramEva urakludOnnAmA pratikUlaH pracaNPO vAyu rvahan pOtE'lagIt
प्रेरिता 27:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasyAbhimukhaM gantum pOtasyAzaktatvAd vayaM vAyunA svayaM nItAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्याभिमुखं गन्तुम् पोतस्याशक्तत्वाद् वयं वायुना स्वयं नीताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্যাভিমুখং গন্তুম্ পোতস্যাশক্তৎৱাদ্ ৱযং ৱাযুনা স্ৱযং নীতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্যাভিমুখং গন্তুম্ পোতস্যাশক্তৎৱাদ্ ৱযং ৱাযুনা স্ৱযং নীতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျာဘိမုခံ ဂန္တုမ် ပေါတသျာၑက္တတွာဒ် ဝယံ ဝါယုနာ သွယံ နီတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્યાભિમુખં ગન્તુમ્ પોતસ્યાશક્તત્વાદ્ વયં વાયુના સ્વયં નીતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasyAbhimukhaM gantum potasyAzaktatvAd vayaM vAyunA svayaM nItAH| |
kintvalpakSaNAt paramEva urakludOnnAmA pratikUlaH pracaNPO vAyu rvahan pOtE'lagIt
anantaraM klaudInAmna upadvIpasya kUlasamIpEna pOtaM gamayitvA bahunA kaSTEna kSudranAvam arakSAma|
tataH param AdriyAsamudrE pOtastathaiva dOlAyamAnaH san itastatO gacchan caturdazadivasasya rAtrE rdvitIyapraharasamayE kasyacit sthalasya samIpamupatiSThatIti pOtIyalOkA anvamanyanta|
pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|