ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 27:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasyAbhimukhaM gantum pOtasyAzaktatvAd vayaM vAyunA svayaM nItAH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्याभिमुखं गन्तुम् पोतस्याशक्तत्वाद् वयं वायुना स्वयं नीताः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্যাভিমুখং গন্তুম্ পোতস্যাশক্তৎৱাদ্ ৱযং ৱাযুনা স্ৱযং নীতাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্যাভিমুখং গন্তুম্ পোতস্যাশক্তৎৱাদ্ ৱযং ৱাযুনা স্ৱযং নীতাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသျာဘိမုခံ ဂန္တုမ် ပေါတသျာၑက္တတွာဒ် ဝယံ ဝါယုနာ သွယံ နီတား၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્યાભિમુખં ગન્તુમ્ પોતસ્યાશક્તત્વાદ્ વયં વાયુના સ્વયં નીતાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasyAbhimukhaM gantum potasyAzaktatvAd vayaM vAyunA svayaM nItAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 27:15
4 अन्तरसन्दर्भाः  

kintvalpakSaNAt paramEva urakludOnnAmA pratikUlaH pracaNPO vAyu rvahan pOtE'lagIt


anantaraM klaudInAmna upadvIpasya kUlasamIpEna pOtaM gamayitvA bahunA kaSTEna kSudranAvam arakSAma|


tataH param AdriyAsamudrE pOtastathaiva dOlAyamAnaH san itastatO gacchan caturdazadivasasya rAtrE rdvitIyapraharasamayE kasyacit sthalasya samIpamupatiSThatIti pOtIyalOkA anvamanyanta|


pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|