प्रेरिता 27:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং দক্ষিণৱাযু ৰ্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্ৰাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্ৰীত্যুপদ্ৱীপস্য তীৰসমীপেন চলিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং দক্ষিণৱাযু র্মন্দং ৱহতীতি ৱিলোক্য নিজাভিপ্রাযস্য সিদ্ধেঃ সুযোগো ভৱতীতি বুদ্ধ্ৱা পোতং মোচযিৎৱা ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন চলিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ဒက္ၐိဏဝါယု ရ္မန္ဒံ ဝဟတီတိ ဝိလောကျ နိဇာဘိပြာယသျ သိဒ္ဓေး သုယောဂေါ ဘဝတီတိ ဗုဒ္ဓွာ ပေါတံ မောစယိတွာ ကြီတျုပဒွီပသျ တီရသမီပေန စလိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં દક્ષિણવાયુ ર્મન્દં વહતીતિ વિલોક્ય નિજાભિપ્રાયસ્ય સિદ્ધેઃ સુયોગો ભવતીતિ બુદ્ધ્વા પોતં મોચયિત્વા ક્રીત્યુપદ્વીપસ્ય તીરસમીપેન ચલિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM dakSiNavAyu rmandaM vahatIti vilokya nijAbhiprAyasya siddheH suyogo bhavatIti buddhvA potaM mocayitvA krItyupadvIpasya tIrasamIpena calitavantaH| |
tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|
bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm|
tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||
tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|