प्रेरिता 27:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎ খাতং শীতকালে ৱাসাৰ্হস্থানং ন তস্মাদ্ অৱাচীপ্ৰতীচোৰ্দিশোঃ ক্ৰীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তৰ্হি তত্ৰ শীতকালং যাপযিতুং প্ৰাযেণ সৰ্ৱ্ৱে মন্ত্ৰযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎ খাতং শীতকালে ৱাসার্হস্থানং ন তস্মাদ্ অৱাচীপ্রতীচোর্দিশোঃ ক্রীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তর্হি তত্র শীতকালং যাপযিতুং প্রাযেণ সর্ৱ্ৱে মন্ত্রযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ် ခါတံ ၑီတကာလေ ဝါသာရှသ္ထာနံ န တသ္မာဒ် အဝါစီပြတီစောရ္ဒိၑေား ကြီတျား ဖဲနီကိယခါတံ ယာတုံ ယဒိ ၑက္နုဝန္တသ္တရှိ တတြ ၑီတကာလံ ယာပယိတုံ ပြာယေဏ သရွွေ မန္တြယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ ખાતં શીતકાલે વાસાર્હસ્થાનં ન તસ્માદ્ અવાચીપ્રતીચોર્દિશોઃ ક્રીત્યાઃ ફૈનીકિયખાતં યાતું યદિ શક્નુવન્તસ્તર્હિ તત્ર શીતકાલં યાપયિતું પ્રાયેણ સર્વ્વે મન્ત્રયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tat khAtaM zItakAle vAsArhasthAnaM na tasmAd avAcIpratIcordizoH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyeNa sarvve mantrayAmAsuH| |
tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|
bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm|
tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvOpasthtiेH pUrvvaM pratikUlEna pavanEna vayaM salmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEna gatavantaH|
tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||
tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|