bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm|
प्रेरिता 27:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA zatasEnApatiH pauैेlOktavAkyatOpi karNadhArasya pOtavaNijazca vAkyaM bahumaMsta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा शतसेनापतिः पौैेलोक्तवाक्यतोपि कर्णधारस्य पोतवणिजश्च वाक्यं बहुमंस्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শতসেনাপতিঃ পৌैेলোক্তৱাক্যতোপি কৰ্ণধাৰস্য পোতৱণিজশ্চ ৱাক্যং বহুমংস্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শতসেনাপতিঃ পৌैेলোক্তৱাক্যতোপি কর্ণধারস্য পোতৱণিজশ্চ ৱাক্যং বহুমংস্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑတသေနာပတိး ပေါ်ैेလောက္တဝါကျတောပိ ကရ္ဏဓာရသျ ပေါတဝဏိဇၑ္စ ဝါကျံ ဗဟုမံသ္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શતસેનાપતિઃ પૌैेલોક્તવાક્યતોપિ કર્ણધારસ્ય પોતવણિજશ્ચ વાક્યં બહુમંસ્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA zatasenApatiH pauैेloktavAkyatopi karNadhArasya potavaNijazca vAkyaM bahumaMsta| |
bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm|
aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|
pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|
kintvEkasmin daNPE sA mahAsampad luptA| aparaM pOtAnAM karNadhArAH samUूhalOkA nAvikAH samudravyavasAyinazca sarvvE