ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 26:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

IzvarO mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTE'sambhavaM kutO bhavEt?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटेऽसम्भवं कुतो भवेत्?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰো মৃতান্ উত্থাপযিষ্যতীতি ৱাক্যং যুষ্মাকং নিকটেঽসম্ভৱং কুতো ভৱেৎ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱরো মৃতান্ উত্থাপযিষ্যতীতি ৱাক্যং যুষ্মাকং নিকটেঽসম্ভৱং কুতো ভৱেৎ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရော မၖတာန် ဥတ္ထာပယိၐျတီတိ ဝါကျံ ယုၐ္မာကံ နိကဋေ'သမ္ဘဝံ ကုတော ဘဝေတ်?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વરો મૃતાન્ ઉત્થાપયિષ્યતીતિ વાક્યં યુષ્માકં નિકટેઽસમ્ભવં કુતો ભવેત્?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

Izvaro mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTe'sambhavaM kuto bhavet?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 26:8
14 अन्तरसन्दर्भाः  

sa uktavAn, yan mAnuSENAzakyaM tad IzvarENa zakyaM|


anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|


svESAM matE tathA paulO yaM sajIvaM vadati tasmin yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|


tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|


yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|


sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|