kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|
प्रेरिता 26:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasya nikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitum azakSyat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত আগ্ৰিপ্পঃ ফীষ্টম্ অৱদৎ, যদ্যেষ মানুষঃ কৈসৰস্য নিকটে ৱিচাৰিতো ভৱিতুং ন প্ৰাৰ্থযিষ্যৎ তৰ্হি মুক্তো ভৱিতুম্ অশক্ষ্যৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত আগ্রিপ্পঃ ফীষ্টম্ অৱদৎ, যদ্যেষ মানুষঃ কৈসরস্য নিকটে ৱিচারিতো ভৱিতুং ন প্রার্থযিষ্যৎ তর্হি মুক্তো ভৱিতুম্ অশক্ষ্যৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ အာဂြိပ္ပး ဖီၐ္ဋမ် အဝဒတ်, ယဒျေၐ မာနုၐး ကဲသရသျ နိကဋေ ဝိစာရိတော ဘဝိတုံ န ပြာရ္ထယိၐျတ် တရှိ မုက္တော ဘဝိတုမ် အၑက္ၐျတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત આગ્રિપ્પઃ ફીષ્ટમ્ અવદત્, યદ્યેષ માનુષઃ કૈસરસ્ય નિકટે વિચારિતો ભવિતું ન પ્રાર્થયિષ્યત્ તર્હિ મુક્તો ભવિતુમ્ અશક્ષ્યત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tata AgrippaH phISTam avadat, yadyeSa mAnuSaH kaisarasya nikaTe vicArito bhavituM na prArthayiSyat tarhi mukto bhavitum azakSyat| |
kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|
kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|
rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mOcayitum aicchan;
kintu yihUdilOkAnAm ApattyA mayA kaisararAjasya samIpE vicArasya prArthanA karttavyA jAtA nOcEt nijadEzIyalOkAn prati mama kOpyabhiyOgO nAsti|
kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|