ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 26:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasya nikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitum azakSyat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তত আগ্ৰিপ্পঃ ফীষ্টম্ অৱদৎ, যদ্যেষ মানুষঃ কৈসৰস্য নিকটে ৱিচাৰিতো ভৱিতুং ন প্ৰাৰ্থযিষ্যৎ তৰ্হি মুক্তো ভৱিতুম্ অশক্ষ্যৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তত আগ্রিপ্পঃ ফীষ্টম্ অৱদৎ, যদ্যেষ মানুষঃ কৈসরস্য নিকটে ৱিচারিতো ভৱিতুং ন প্রার্থযিষ্যৎ তর্হি মুক্তো ভৱিতুম্ অশক্ষ্যৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတ အာဂြိပ္ပး ဖီၐ္ဋမ် အဝဒတ်, ယဒျေၐ မာနုၐး ကဲသရသျ နိကဋေ ဝိစာရိတော ဘဝိတုံ န ပြာရ္ထယိၐျတ် တရှိ မုက္တော ဘဝိတုမ် အၑက္ၐျတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત આગ્રિપ્પઃ ફીષ્ટમ્ અવદત્, યદ્યેષ માનુષઃ કૈસરસ્ય નિકટે વિચારિતો ભવિતું ન પ્રાર્થયિષ્યત્ તર્હિ મુક્તો ભવિતુમ્ અશક્ષ્યત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tata AgrippaH phISTam avadat, yadyeSa mAnuSaH kaisarasya nikaTe vicArito bhavituM na prArthayiSyat tarhi mukto bhavitum azakSyat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 26:32
6 अन्तरसन्दर्भाः  

kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|


kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|


rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mOcayitum aicchan;


kintu yihUdilOkAnAm ApattyA mayA kaisararAjasya samIpE vicArasya prArthanA karttavyA jAtA nOcEt nijadEzIyalOkAn prati mama kOpyabhiyOgO nAsti|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|