yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM|
प्रेरिता 26:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE AgripparAja bhavAn kiM bhaviSyadvAdigaNOktAni vAkyAni pratyEti? bhavAn pratyEti tadahaM jAnAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे आग्रिप्पराज भवान् किं भविष्यद्वादिगणोक्तानि वाक्यानि प्रत्येति? भवान् प्रत्येति तदहं जानामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে আগ্ৰিপ্পৰাজ ভৱান্ কিং ভৱিষ্যদ্ৱাদিগণোক্তানি ৱাক্যানি প্ৰত্যেতি? ভৱান্ প্ৰত্যেতি তদহং জানামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে আগ্রিপ্পরাজ ভৱান্ কিং ভৱিষ্যদ্ৱাদিগণোক্তানি ৱাক্যানি প্রত্যেতি? ভৱান্ প্রত্যেতি তদহং জানামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ အာဂြိပ္ပရာဇ ဘဝါန် ကိံ ဘဝိၐျဒွါဒိဂဏောက္တာနိ ဝါကျာနိ ပြတျေတိ? ဘဝါန် ပြတျေတိ တဒဟံ ဇာနာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે આગ્રિપ્પરાજ ભવાન્ કિં ભવિષ્યદ્વાદિગણોક્તાનિ વાક્યાનિ પ્રત્યેતિ? ભવાન્ પ્રત્યેતિ તદહં જાનામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he AgripparAja bhavAn kiM bhaviSyadvAdigaNoktAni vAkyAni pratyeti? bhavAn pratyeti tadahaM jAnAmi| |
yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM|
tata AgrippaH paulam abhihitavAn tvaM pravRttiM janayitvA prAyENa mAmapi khrISTIyaM karOSi|