kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|
प्रेरिता 26:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यस्य साक्षाद् अक्षोभः सन् कथां कथयामि स राजा तद्वृत्तान्तं जानाति तस्य समीपे किमपि गुप्तं नेति मया निश्चितं बुध्यते यतस्तद् विजने न कृतं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্য সাক্ষাদ্ অক্ষোভঃ সন্ কথাং কথযামি স ৰাজা তদ্ৱৃত্তান্তং জানাতি তস্য সমীপে কিমপি গুপ্তং নেতি মযা নিশ্চিতং বুধ্যতে যতস্তদ্ ৱিজনে ন কৃতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্য সাক্ষাদ্ অক্ষোভঃ সন্ কথাং কথযামি স রাজা তদ্ৱৃত্তান্তং জানাতি তস্য সমীপে কিমপি গুপ্তং নেতি মযা নিশ্চিতং বুধ্যতে যতস্তদ্ ৱিজনে ন কৃতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသျ သာက္ၐာဒ် အက္ၐောဘး သန် ကထာံ ကထယာမိ သ ရာဇာ တဒွၖတ္တာန္တံ ဇာနာတိ တသျ သမီပေ ကိမပိ ဂုပ္တံ နေတိ မယာ နိၑ္စိတံ ဗုဓျတေ ယတသ္တဒ် ဝိဇနေ န ကၖတံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્ય સાક્ષાદ્ અક્ષોભઃ સન્ કથાં કથયામિ સ રાજા તદ્વૃત્તાન્તં જાનાતિ તસ્ય સમીપે કિમપિ ગુપ્તં નેતિ મયા નિશ્ચિતં બુધ્યતે યતસ્તદ્ વિજને ન કૃતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasya sAkSAd akSobhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpe kimapi guptaM neti mayA nizcitaM budhyate yatastad vijane na kRtaM| |
kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|
tata AgrippaH phISTam uktavAn, ahamapi tasya mAnuSasya kathAM zrOtum abhilaSAmi| tadA phISTO vyAharat zvastadIyAM kathAM tvaM zrOSyasi|
hE AgripparAja bhavAn kiM bhaviSyadvAdigaNOktAni vAkyAni pratyEti? bhavAn pratyEti tadahaM jAnAmi|