ataEva hE mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRPhapramANAni yathA prApnOSi
प्रेरिता 26:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa uktavAn hE mahAmahima phISTa nAham unmattaH kintu satyaM vivEcanIyanjca vAkyaM prastaumi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स उक्तवान् हे महामहिम फीष्ट नाहम् उन्मत्तः किन्तु सत्यं विवेचनीयञ्च वाक्यं प्रस्तौमि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স উক্তৱান্ হে মহামহিম ফীষ্ট নাহম্ উন্মত্তঃ কিন্তু সত্যং ৱিৱেচনীযঞ্চ ৱাক্যং প্ৰস্তৌমি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স উক্তৱান্ হে মহামহিম ফীষ্ট নাহম্ উন্মত্তঃ কিন্তু সত্যং ৱিৱেচনীযঞ্চ ৱাক্যং প্রস্তৌমি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဥက္တဝါန် ဟေ မဟာမဟိမ ဖီၐ္ဋ နာဟမ် ဥန္မတ္တး ကိန္တု သတျံ ဝိဝေစနီယဉ္စ ဝါကျံ ပြသ္တော်မိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ ઉક્તવાન્ હે મહામહિમ ફીષ્ટ નાહમ્ ઉન્મત્તઃ કિન્તુ સત્યં વિવેચનીયઞ્ચ વાક્યં પ્રસ્તૌમિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa uktavAn he mahAmahima phISTa nAham unmattaH kintu satyaM vivecanIyaJca vAkyaM prastaumi| |
ataEva hE mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRPhapramANAni yathA prApnOSi
tatO yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanyE tasmAd yUyaM mAm apamanyadhvE|
upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|
manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|
aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|