tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
प्रेरिता 26:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज्ञानो जातः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্যমাং কথাং নিশম্য ফীষ্ট উচ্চৈঃ স্ৱৰেণ কথিতৱান্ হে পৌল ৎৱম্ উন্মত্তোসি বহুৱিদ্যাভ্যাসেন ৎৱং হতজ্ঞানো জাতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্যমাং কথাং নিশম্য ফীষ্ট উচ্চৈঃ স্ৱরেণ কথিতৱান্ হে পৌল ৎৱম্ উন্মত্তোসি বহুৱিদ্যাভ্যাসেন ৎৱং হতজ্ঞানো জাতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျမာံ ကထာံ နိၑမျ ဖီၐ္ဋ ဥစ္စဲး သွရေဏ ကထိတဝါန် ဟေ ပေါ်လ တွမ် ဥန္မတ္တောသိ ဗဟုဝိဒျာဘျာသေန တွံ ဟတဇ္ဉာနော ဇာတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્યમાં કથાં નિશમ્ય ફીષ્ટ ઉચ્ચૈઃ સ્વરેણ કથિતવાન્ હે પૌલ ત્વમ્ ઉન્મત્તોસિ બહુવિદ્યાભ્યાસેન ત્વં હતજ્ઞાનો જાતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasyamAM kathAM nizamya phISTa uccaiH svareNa kathitavAn he paula tvam unmattosi bahuvidyAbhyAsena tvaM hatajJAno jAtaH| |
tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?
tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?
yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE|
tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|
paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|
vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|
vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,
khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEna jnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitA vayanjcApamAnitAH|
yadi vayaM hatajnjAnA bhavAmastarhi tad IzvarArthakaM yadi ca sajnjAnA bhavAmastarhi tad yuSmadarthakaM|
yAni ca dharmmazAstrANi khrISTE yIzau vizvAsEna paritrANaprAptayE tvAM jnjAninaM karttuM zaknuvanti tAni tvaM zaizavakAlAd avagatO'si|