tESu saptasu dinESu samAptakalpESu AziyAdEzanivAsinO yihUdIyAstaM madhyEmandiraM vilOkya jananivahasya manaHsu kupravRttiM janayitvA taM dhRtvA
प्रेरिता 26:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtatkAraNAd yihUdIyA madhyEmandiraM mAM dhRtvA hantum udyatAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतत्कारणाद् यिहूदीया मध्येमन्दिरं मां धृत्वा हन्तुम् उद्यताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৎকাৰণাদ্ যিহূদীযা মধ্যেমন্দিৰং মাং ধৃৎৱা হন্তুম্ উদ্যতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতৎকারণাদ্ যিহূদীযা মধ্যেমন্দিরং মাং ধৃৎৱা হন্তুম্ উদ্যতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတတ္ကာရဏာဒ် ယိဟူဒီယာ မဓျေမန္ဒိရံ မာံ ဓၖတွာ ဟန္တုမ် ဥဒျတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતત્કારણાદ્ યિહૂદીયા મધ્યેમન્દિરં માં ધૃત્વા હન્તુમ્ ઉદ્યતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etatkAraNAd yihUdIyA madhyemandiraM mAM dhRtvA hantum udyatAH| |
tESu saptasu dinESu samAptakalpESu AziyAdEzanivAsinO yihUdIyAstaM madhyEmandiraM vilOkya jananivahasya manaHsu kupravRttiM janayitvA taM dhRtvA
tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvA prOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta, EtAdRzajanasya jIvanaM nOcitam|
bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH|