yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|
प्रेरिता 26:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE AgripparAja EtAdRzaM svargIyapratyAdEzaM agrAhyam akRtvAhaM अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे आग्रिप्पराज एतादृशं स्वर्गीयप्रत्यादेशं अग्राह्यम् अकृत्वाहं সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে আগ্ৰিপ্পৰাজ এতাদৃশং স্ৱৰ্গীযপ্ৰত্যাদেশং অগ্ৰাহ্যম্ অকৃৎৱাহং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে আগ্রিপ্পরাজ এতাদৃশং স্ৱর্গীযপ্রত্যাদেশং অগ্রাহ্যম্ অকৃৎৱাহং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ အာဂြိပ္ပရာဇ ဧတာဒၖၑံ သွရ္ဂီယပြတျာဒေၑံ အဂြာဟျမ် အကၖတွာဟံ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે આગ્રિપ્પરાજ એતાદૃશં સ્વર્ગીયપ્રત્યાદેશં અગ્રાહ્યમ્ અકૃત્વાહં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he AgripparAja etAdRzaM svargIyapratyAdezaM agrAhyam akRtvAhaM |
yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|
hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE;
prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEेna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|
sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpE bhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAM saha na mantrayitvA