tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|
प्रेरिता 26:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAhaM pRSTavAn hE prabhO kO bhavAn? tataH sa kathitavAn yaM yIzuM tvaM tAPayasi sOhaM, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदाहं पृष्टवान् हे प्रभो को भवान्? ततः स कथितवान् यं यीशुं त्वं ताडयसि सोहं, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদাহং পৃষ্টৱান্ হে প্ৰভো কো ভৱান্? ততঃ স কথিতৱান্ যং যীশুং ৎৱং তাডযসি সোহং, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদাহং পৃষ্টৱান্ হে প্রভো কো ভৱান্? ততঃ স কথিতৱান্ যং যীশুং ৎৱং তাডযসি সোহং, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါဟံ ပၖၐ္ဋဝါန် ဟေ ပြဘော ကော ဘဝါန်? တတး သ ကထိတဝါန် ယံ ယီၑုံ တွံ တာဍယသိ သောဟံ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાહં પૃષ્ટવાન્ હે પ્રભો કો ભવાન્? તતઃ સ કથિતવાન્ યં યીશું ત્વં તાડયસિ સોહં, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAhaM pRSTavAn he prabho ko bhavAn? tataH sa kathitavAn yaM yIzuM tvaM tADayasi sohaM, |
tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|
tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|
tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|
kintu samuttiSTha tvaM yad dRSTavAn itaH punanjca yadyat tvAM darzayiSyAmi tESAM sarvvESAM kAryyANAM tvAM sAkSiNaM mama sEvakanjca karttum darzanam adAm|