ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 26:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAhaM pRSTavAn hE prabhO kO bhavAn? tataH sa kathitavAn yaM yIzuM tvaM tAPayasi sOhaM,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदाहं पृष्टवान् हे प्रभो को भवान्? ततः स कथितवान् यं यीशुं त्वं ताडयसि सोहं,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদাহং পৃষ্টৱান্ হে প্ৰভো কো ভৱান্? ততঃ স কথিতৱান্ যং যীশুং ৎৱং তাডযসি সোহং,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদাহং পৃষ্টৱান্ হে প্রভো কো ভৱান্? ততঃ স কথিতৱান্ যং যীশুং ৎৱং তাডযসি সোহং,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါဟံ ပၖၐ္ဋဝါန် ဟေ ပြဘော ကော ဘဝါန်? တတး သ ကထိတဝါန် ယံ ယီၑုံ တွံ တာဍယသိ သောဟံ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાહં પૃષ્ટવાન્ હે પ્રભો કો ભવાન્? તતઃ સ કથિતવાન્ યં યીશું ત્વં તાડયસિ સોહં,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAhaM pRSTavAn he prabho ko bhavAn? tataH sa kathitavAn yaM yIzuM tvaM tADayasi sohaM,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 26:15
6 अन्तरसन्दर्भाः  

tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|


tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|


kintu samuttiSTha tvaM yad dRSTavAn itaH punanjca yadyat tvAM darzayiSyAmi tESAM sarvvESAM kAryyANAM tvAM sAkSiNaM mama sEvakanjca karttum darzanam adAm|