sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|
प्रेरिता 26:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM pradhAnayAjakasya samIpAt zaktim AjnjApatranjca labdhvA dammESaknagaraM gatavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं प्रधानयाजकस्य समीपात् शक्तिम् आज्ञापत्रञ्च लब्ध्वा दम्मेषक्नगरं गतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং প্ৰধানযাজকস্য সমীপাৎ শক্তিম্ আজ্ঞাপত্ৰঞ্চ লব্ধ্ৱা দম্মেষক্নগৰং গতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং প্রধানযাজকস্য সমীপাৎ শক্তিম্ আজ্ঞাপত্রঞ্চ লব্ধ্ৱা দম্মেষক্নগরং গতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ပြဓာနယာဇကသျ သမီပါတ် ၑက္တိမ် အာဇ္ဉာပတြဉ္စ လဗ္ဓွာ ဒမ္မေၐက္နဂရံ ဂတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં પ્રધાનયાજકસ્ય સમીપાત્ શક્તિમ્ આજ્ઞાપત્રઞ્ચ લબ્ધ્વા દમ્મેષક્નગરં ગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM pradhAnayAjakasya samIpAt zaktim AjJApatraJca labdhvA dammeSaknagaraM gatavAn| |
sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|
yirUzAlamanagarE tadakaravaM phalataH pradhAnayAjakasya nikaTAt kSamatAM prApya bahUn pavitralOkAn kArAyAM baddhavAn vizESatastESAM hananasamayE tESAM viruddhAM nijAM sammatiM prakAzitavAn|
tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mama madIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAt prakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|