ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 25:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভৱান্ তং যিৰূশালমম্ আনেতুম্ আজ্ঞাপযৎৱিতি ৱিনীয তে তস্মাদ্ অনুগ্ৰহং ৱাঞ্ছিতৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভৱান্ তং যিরূশালমম্ আনেতুম্ আজ্ঞাপযৎৱিতি ৱিনীয তে তস্মাদ্ অনুগ্রহং ৱাঞ্ছিতৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘဝါန် တံ ယိရူၑာလမမ် အာနေတုမ် အာဇ္ဉာပယတွိတိ ဝိနီယ တေ တသ္မာဒ် အနုဂြဟံ ဝါဉ္ဆိတဝန္တး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભવાન્ તં યિરૂશાલમમ્ આનેતુમ્ આજ્ઞાપયત્વિતિ વિનીય તે તસ્માદ્ અનુગ્રહં વાઞ્છિતવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhavAn taM yirUzAlamam Anetum AjJApayatviti vinIya te tasmAd anugrahaM vAJchitavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 25:3
16 अन्तरसन्दर्भाः  

tE pitaraM mAnjca na jAnanti, tasmAd yuSmAn pratIdRzam AcariSyanti|


striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|


kintu zaulastESAmEtasyA mantraNAyA vArttAM prAptavAn| tE taM hantuM tu divAnizaM guptAH santO nagarasya dvArE'tiSThan;


maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutO nOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyantO lOkA vadanti|


bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca