प्रेरिता 25:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভৱান্ তং যিৰূশালমম্ আনেতুম্ আজ্ঞাপযৎৱিতি ৱিনীয তে তস্মাদ্ অনুগ্ৰহং ৱাঞ্ছিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভৱান্ তং যিরূশালমম্ আনেতুম্ আজ্ঞাপযৎৱিতি ৱিনীয তে তস্মাদ্ অনুগ্রহং ৱাঞ্ছিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘဝါန် တံ ယိရူၑာလမမ် အာနေတုမ် အာဇ္ဉာပယတွိတိ ဝိနီယ တေ တသ္မာဒ် အနုဂြဟံ ဝါဉ္ဆိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભવાન્ તં યિરૂશાલમમ્ આનેતુમ્ આજ્ઞાપયત્વિતિ વિનીય તે તસ્માદ્ અનુગ્રહં વાઞ્છિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhavAn taM yirUzAlamam Anetum AjJApayatviti vinIya te tasmAd anugrahaM vAJchitavantaH| |
striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|
kintu zaulastESAmEtasyA mantraNAyA vArttAM prAptavAn| tE taM hantuM tu divAnizaM guptAH santO nagarasya dvArE'tiSThan;
maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutO nOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyantO lOkA vadanti|
bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca