ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 24:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EtasyApavAdakAn bhavataH samIpam Agantum AjnjApayat| vayaM yasmin tamapavAdAmO bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vEdituM zakSyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एतस्यापवादकान् भवतः समीपम् आगन्तुम् आज्ञापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতস্যাপৱাদকান্ ভৱতঃ সমীপম্ আগন্তুম্ আজ্ঞাপযৎ| ৱযং যস্মিন্ তমপৱাদামো ভৱতা পদপৱাদকথাযাং ৱিচাৰিতাযাং সত্যাং সৰ্ৱ্ৱং ৱৃত্তান্তং ৱেদিতুং শক্ষ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতস্যাপৱাদকান্ ভৱতঃ সমীপম্ আগন্তুম্ আজ্ঞাপযৎ| ৱযং যস্মিন্ তমপৱাদামো ভৱতা পদপৱাদকথাযাং ৱিচারিতাযাং সত্যাং সর্ৱ্ৱং ৱৃত্তান্তং ৱেদিতুং শক্ষ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတသျာပဝါဒကာန် ဘဝတး သမီပမ် အာဂန္တုမ် အာဇ္ဉာပယတ်၊ ဝယံ ယသ္မိန် တမပဝါဒါမော ဘဝတာ ပဒပဝါဒကထာယာံ ဝိစာရိတာယာံ သတျာံ သရွွံ ဝၖတ္တာန္တံ ဝေဒိတုံ ၑက္ၐျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતસ્યાપવાદકાન્ ભવતઃ સમીપમ્ આગન્તુમ્ આજ્ઞાપયત્| વયં યસ્મિન્ તમપવાદામો ભવતા પદપવાદકથાયાં વિચારિતાયાં સત્યાં સર્વ્વં વૃત્તાન્તં વેદિતું શક્ષ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etasyApavAdakAn bhavataH samIpam Agantum AjJApayat| vayaM yasmin tamapavAdAmo bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vedituM zakSyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 24:8
7 अन्तरसन्दर्भाः  

rAjyaviparyyayakArakOyam ityuktvA manuSyamEnaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi prOktApavAdAnurUpENAsya kOpyaparAdhaH sapramANO na jAtaH,


tathApi manuSyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA EtAM vArttAM zrutvA tatkSaNAt tava samIpamEnaM prESitavAn asyApavAdakAMzca tava samIpaM gatvApavaditum AjnjApayam| bhavataH kuzalaM bhUyAt|


tavApavAdakagaNa AgatE tava kathAM zrOSyAmi| hErOdrAjagRhE taM sthApayitum AdiSTavAn|


kintu luSiyaH sahasrasEnApatirAgatya balAd asmAkaM karEbhya EnaM gRhItvA


tatO yihUdIyA api svIkRtya kathitavanta ESA kathA pramANam|


tatastasya mAnuSasya yadi kazcid aparAdhastiSThati tarhi yuSmAkaM yE zaknuvanti tE mayA saha tatra gatvA tamapavadantu sa EtAM kathAM kathitavAn|