ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 24:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu luSiyaH sahasrasEnApatirAgatya balAd asmAkaM karEbhya EnaM gRhItvA

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু লুষিযঃ সহস্ৰসেনাপতিৰাগত্য বলাদ্ অস্মাকং কৰেভ্য এনং গৃহীৎৱা

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু লুষিযঃ সহস্রসেনাপতিরাগত্য বলাদ্ অস্মাকং করেভ্য এনং গৃহীৎৱা

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု လုၐိယး သဟသြသေနာပတိရာဂတျ ဗလာဒ် အသ္မာကံ ကရေဘျ ဧနံ ဂၖဟီတွာ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ લુષિયઃ સહસ્રસેનાપતિરાગત્ય બલાદ્ અસ્માકં કરેભ્ય એનં ગૃહીત્વા

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu luSiyaH sahasrasenApatirAgatya balAd asmAkaM karebhya enaM gRhItvA

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 24:7
7 अन्तरसन्दर्भाः  

tESu taM hantumudyatEेSu yirUzAlamnagarE mahAnupadravO jAta iti vArttAyAM sahasrasEnApatEH karNagOcarIbhUtAyAM satyAM sa tatkSaNAt sainyAni sEnApatigaNanjca gRhItvA javEnAgatavAn|


tESu sOpAnasyOpari prAptESu lOkAnAM sAhasakAraNAt sEnAgaNaH paulamuttOlya nItavAn|


tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|


anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|


sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi;


EtasyApavAdakAn bhavataH samIpam Agantum AjnjApayat| vayaM yasmin tamapavAdAmO bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vEdituM zakSyatE|