tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti|
प्रेरिता 24:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স মন্দিৰমপি অশুচি কৰ্ত্তুং চেষ্টিতৱান্; ইতি কাৰণাদ্ ৱযম্ এনং ধৃৎৱা স্ৱৱ্যৱস্থানুসাৰেণ ৱিচাৰযিতুং প্ৰাৱৰ্ত্তামহি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স মন্দিরমপি অশুচি কর্ত্তুং চেষ্টিতৱান্; ইতি কারণাদ্ ৱযম্ এনং ধৃৎৱা স্ৱৱ্যৱস্থানুসারেণ ৱিচারযিতুং প্রাৱর্ত্তামহি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ မန္ဒိရမပိ အၑုစိ ကရ္တ္တုံ စေၐ္ဋိတဝါန်; ဣတိ ကာရဏာဒ် ဝယမ် ဧနံ ဓၖတွာ သွဝျဝသ္ထာနုသာရေဏ ဝိစာရယိတုံ ပြာဝရ္တ္တာမဟိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ મન્દિરમપિ અશુચિ કર્ત્તું ચેષ્ટિતવાન્; ઇતિ કારણાદ્ વયમ્ એનં ધૃત્વા સ્વવ્યવસ્થાનુસારેણ વિચારયિતું પ્રાવર્ત્તામહિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa mandiramapi azuci karttuM ceSTitavAn; iti kAraNAd vayam enaM dhRtvA svavyavasthAnusAreNa vicArayituM prAvarttAmahi; |
tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti|
yAn EtAn manuSyAn yUyamatra samAnayata tE mandiradravyApahArakA yuSmAkaM dEvyA nindakAzca na bhavanti|
kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH|