ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 24:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि;

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স মন্দিৰমপি অশুচি কৰ্ত্তুং চেষ্টিতৱান্; ইতি কাৰণাদ্ ৱযম্ এনং ধৃৎৱা স্ৱৱ্যৱস্থানুসাৰেণ ৱিচাৰযিতুং প্ৰাৱৰ্ত্তামহি;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স মন্দিরমপি অশুচি কর্ত্তুং চেষ্টিতৱান্; ইতি কারণাদ্ ৱযম্ এনং ধৃৎৱা স্ৱৱ্যৱস্থানুসারেণ ৱিচারযিতুং প্রাৱর্ত্তামহি;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ မန္ဒိရမပိ အၑုစိ ကရ္တ္တုံ စေၐ္ဋိတဝါန်; ဣတိ ကာရဏာဒ် ဝယမ် ဧနံ ဓၖတွာ သွဝျဝသ္ထာနုသာရေဏ ဝိစာရယိတုံ ပြာဝရ္တ္တာမဟိ;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ મન્દિરમપિ અશુચિ કર્ત્તું ચેષ્ટિતવાન્; ઇતિ કારણાદ્ વયમ્ એનં ધૃત્વા સ્વવ્યવસ્થાનુસારેણ વિચારયિતું પ્રાવર્ત્તામહિ;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa mandiramapi azuci karttuM ceSTitavAn; iti kAraNAd vayam enaM dhRtvA svavyavasthAnusAreNa vicArayituM prAvarttAmahi;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 24:6
8 अन्तरसन्दर्भाः  

tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti|


yAn EtAn manuSyAn yUyamatra samAnayata tE mandiradravyApahArakA yuSmAkaM dEvyA nindakAzca na bhavanti|


ityuccaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakSipan


kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH|


kintu luSiyaH sahasrasEnApatirAgatya balAd asmAkaM karEbhya EnaM gRhItvA