yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
प्रेरिता 24:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এষ মহামাৰীস্ৱৰূপো নাসৰতীযমতগ্ৰাহিসংঘাতস্য মুখ্যো ভূৎৱা সৰ্ৱ্ৱদেশেষু সৰ্ৱ্ৱেষাং যিহূদীযানাং ৰাজদ্ৰোহাচৰণপ্ৰৱৃত্তিং জনযতীত্যস্মাভি ৰ্নিশ্চিতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এষ মহামারীস্ৱরূপো নাসরতীযমতগ্রাহিসংঘাতস্য মুখ্যো ভূৎৱা সর্ৱ্ৱদেশেষু সর্ৱ্ৱেষাং যিহূদীযানাং রাজদ্রোহাচরণপ্রৱৃত্তিং জনযতীত্যস্মাভি র্নিশ্চিতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧၐ မဟာမာရီသွရူပေါ နာသရတီယမတဂြာဟိသံဃာတသျ မုချော ဘူတွာ သရွွဒေၑေၐု သရွွေၐာံ ယိဟူဒီယာနာံ ရာဇဒြောဟာစရဏပြဝၖတ္တိံ ဇနယတီတျသ္မာဘိ ရ္နိၑ္စိတံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એષ મહામારીસ્વરૂપો નાસરતીયમતગ્રાહિસંઘાતસ્ય મુખ્યો ભૂત્વા સર્વ્વદેશેષુ સર્વ્વેષાં યિહૂદીયાનાં રાજદ્રોહાચરણપ્રવૃત્તિં જનયતીત્યસ્માભિ ર્નિશ્ચિતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script eSa mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadezeSu sarvveSAM yihUdIyAnAM rAjadrohAcaraNapravRttiM janayatItyasmAbhi rnizcitaM| |
yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|
bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|
svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|
rAjadrOhavadhayOraparAdhEna kArAsthaM yaM janaM tE yayAcirE taM mOcayitvA yIzuM tESAmicchAyAM samArpayat|
tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|
kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|
prOccaiH prAvOcan, hE isrAyEllOkAH sarvvE sAhAyyaM kuruta| yO manuja EtESAM lOkAnAM mUsAvyavasthAyA Etasya sthAnasyApi viparItaM sarvvatra sarvvAn zikSayati sa ESaH; vizESataH sa bhinnadEzIyalOkAn mandiram AnIya pavitrasthAnamEtad apavitramakarOt|
tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvA prOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta, EtAdRzajanasya jIvanaM nOcitam|
kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|
kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmi tasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu|
paulE samupasthitE sati yirUzAlamnagarAd AgatA yihUdIyalOkAstaM caturdizi saMvESTya tasya viruddhaM bahUn mahAdOSAn utthApitavantaH kintu tESAM kimapi pramANaM dAtuM na zaknuvantaH|
asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|
tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|
tadanantaraM katipayajanESu mithyAsAkSiSu samAnItESu tE'kathayan ESa jana EtatpuNyasthAnavyavasthayO rnindAtaH kadApi na nivarttatE|
yatO hEtO ryuSmanmadhyE yE parIkSitAstE yat prakAzyantE tadarthaM bhEdai rbhavitavyamEva|