प्रेरिता 24:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmi tasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु बहुभिः कथाभि र्भवन्तं येन न विरञ्जयामि तस्माद् विनये भवान् बनुकम्प्य मदल्पकथां शृणोतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু বহুভিঃ কথাভি ৰ্ভৱন্তং যেন ন ৱিৰঞ্জযামি তস্মাদ্ ৱিনযে ভৱান্ বনুকম্প্য মদল্পকথাং শৃণোতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু বহুভিঃ কথাভি র্ভৱন্তং যেন ন ৱিরঞ্জযামি তস্মাদ্ ৱিনযে ভৱান্ বনুকম্প্য মদল্পকথাং শৃণোতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဗဟုဘိး ကထာဘိ ရ္ဘဝန္တံ ယေန န ဝိရဉ္ဇယာမိ တသ္မာဒ် ဝိနယေ ဘဝါန် ဗနုကမ္ပျ မဒလ္ပကထာံ ၑၖဏောတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ બહુભિઃ કથાભિ ર્ભવન્તં યેન ન વિરઞ્જયામિ તસ્માદ્ વિનયે ભવાન્ બનુકમ્પ્ય મદલ્પકથાં શૃણોતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu bahubhiH kathAbhi rbhavantaM yena na viraJjayAmi tasmAd vinaye bhavAn banukampya madalpakathAM zRNotu| |
ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|
arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaM prakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM|
adhikaM kiM kathayiSyAmi? gidiyOnO bArakaH zimzOnO yiptahO dAyUd zimUyElO bhaviSyadvAdinazcaitESAM vRttAntakathanAya mama samayAbhAvO bhaviSyati|