ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 24:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmi tasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु बहुभिः कथाभि र्भवन्तं येन न विरञ्जयामि तस्माद् विनये भवान् बनुकम्प्य मदल्पकथां शृणोतु।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু বহুভিঃ কথাভি ৰ্ভৱন্তং যেন ন ৱিৰঞ্জযামি তস্মাদ্ ৱিনযে ভৱান্ বনুকম্প্য মদল্পকথাং শৃণোতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু বহুভিঃ কথাভি র্ভৱন্তং যেন ন ৱিরঞ্জযামি তস্মাদ্ ৱিনযে ভৱান্ বনুকম্প্য মদল্পকথাং শৃণোতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ဗဟုဘိး ကထာဘိ ရ္ဘဝန္တံ ယေန န ဝိရဉ္ဇယာမိ တသ္မာဒ် ဝိနယေ ဘဝါန် ဗနုကမ္ပျ မဒလ္ပကထာံ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ બહુભિઃ કથાભિ ર્ભવન્તં યેન ન વિરઞ્જયામિ તસ્માદ્ વિનયે ભવાન્ બનુકમ્પ્ય મદલ્પકથાં શૃણોતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu bahubhiH kathAbhi rbhavantaM yena na viraJjayAmi tasmAd vinaye bhavAn banukampya madalpakathAM zRNotu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 24:4
5 अन्तरसन्दर्भाः  

iti hEtO rvayamatikRtajnjAH santaH sarvvatra sarvvadA bhavatO guNAn gAyamaH|


ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|


arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaM prakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM|


yuSmAkaM vinItatvaM sarvvamAnavai rjnjAyatAM, prabhuH sannidhau vidyatE|


adhikaM kiM kathayiSyAmi? gidiyOnO bArakaH zimzOnO yiptahO dAyUd zimUyElO bhaviSyadvAdinazcaitESAM vRttAntakathanAya mama samayAbhAvO bhaviSyati|