tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAya durgaM gatvA tAM vArttAM paulam uktavAn|
प्रेरिता 24:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितुञ्च शमसेनापतिम् आदिष्टवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং বন্ধনং ৱিনা পৌলং ৰক্ষিতুং তস্য সেৱনায সাক্ষাৎকৰণায ৱা তদীযাত্মীযবন্ধুজনান্ ন ৱাৰযিতুঞ্চ শমসেনাপতিম্ আদিষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং বন্ধনং ৱিনা পৌলং রক্ষিতুং তস্য সেৱনায সাক্ষাৎকরণায ৱা তদীযাত্মীযবন্ধুজনান্ ন ৱারযিতুঞ্চ শমসেনাপতিম্ আদিষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဗန္ဓနံ ဝိနာ ပေါ်လံ ရက္ၐိတုံ တသျ သေဝနာယ သာက္ၐာတ္ကရဏာယ ဝါ တဒီယာတ္မီယဗန္ဓုဇနာန် န ဝါရယိတုဉ္စ ၑမသေနာပတိမ် အာဒိၐ္ဋဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં બન્ધનં વિના પૌલં રક્ષિતું તસ્ય સેવનાય સાક્ષાત્કરણાય વા તદીયાત્મીયબન્ધુજનાન્ ન વારયિતુઞ્ચ શમસેનાપતિમ્ આદિષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM bandhanaM vinA paulaM rakSituM tasya sevanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayituJca zamasenApatim AdiSTavAn| |
tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAya durgaM gatvA tAM vArttAM paulam uktavAn|
tavApavAdakagaNa AgatE tava kathAM zrOSyAmi| hErOdrAjagRhE taM sthApayitum AdiSTavAn|
muktipraptyarthaM paulEna mahyaM mudrAdAsyantE iti patyAzAM kRtvA sa punaH punastamAhUya tEna sAkaM kathOpakathanaM kRtavAn|
yataH pathimadhyE gOpanEna paulaM hantuM tai rghAtakA niyuktAH| phISTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|
parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|
asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|
nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti||