panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|
प्रेरिता 24:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paulE samAnItE sati tartullastasyApavAdakathAM kathayitum Arabhata hE mahAmahimaphIlikSa bhavatO vayam atinirvvighnaM kAlaM yApayAmO bhavataH pariNAmadarzitayA EtaddEzIyAnAM bahUni maggalAni ghaTitAni, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৌলে সমানীতে সতি তৰ্তুল্লস্তস্যাপৱাদকথাং কথযিতুম্ আৰভত হে মহামহিমফীলিক্ষ ভৱতো ৱযম্ অতিনিৰ্ৱ্ৱিঘ্নং কালং যাপযামো ভৱতঃ পৰিণামদৰ্শিতযা এতদ্দেশীযানাং বহূনি মঙ্গলানি ঘটিতানি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পৌলে সমানীতে সতি তর্তুল্লস্তস্যাপৱাদকথাং কথযিতুম্ আরভত হে মহামহিমফীলিক্ষ ভৱতো ৱযম্ অতিনির্ৱ্ৱিঘ্নং কালং যাপযামো ভৱতঃ পরিণামদর্শিতযা এতদ্দেশীযানাং বহূনি মঙ্গলানি ঘটিতানি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပေါ်လေ သမာနီတေ သတိ တရ္တုလ္လသ္တသျာပဝါဒကထာံ ကထယိတုမ် အာရဘတ ဟေ မဟာမဟိမဖီလိက္ၐ ဘဝတော ဝယမ် အတိနိရွွိဃ္နံ ကာလံ ယာပယာမော ဘဝတး ပရိဏာမဒရ္ၑိတယာ ဧတဒ္ဒေၑီယာနာံ ဗဟူနိ မင်္ဂလာနိ ဃဋိတာနိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પૌલે સમાનીતે સતિ તર્તુલ્લસ્તસ્યાપવાદકથાં કથયિતુમ્ આરભત હે મહામહિમફીલિક્ષ ભવતો વયમ્ અતિનિર્વ્વિઘ્નં કાલં યાપયામો ભવતઃ પરિણામદર્શિતયા એતદ્દેશીયાનાં બહૂનિ મઙ્ગલાનિ ઘટિતાનિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paule samAnIte sati tartullastasyApavAdakathAM kathayitum Arabhata he mahAmahimaphIlikSa bhavato vayam atinirvvighnaM kAlaM yApayAmo bhavataH pariNAmadarzitayA etaddezIyAnAM bahUni maGgalAni ghaTitAni, |
panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|
tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|