mattaH kutaH pRcchasi? yE janA madupadEzam azRNvan tAnEva pRccha yadyad avadaM tE tat jAninta|
प्रेरिता 24:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততোহং শুচি ৰ্ভূৎৱা লোকানাং সমাগমং কলহং ৱা ন কাৰিতৱান্ তথাপ্যাশিযাদেশীযাঃ কিযন্তো যিহুদীযলোকা মধ্যেমন্দিৰং মাং ধৃতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততোহং শুচি র্ভূৎৱা লোকানাং সমাগমং কলহং ৱা ন কারিতৱান্ তথাপ্যাশিযাদেশীযাঃ কিযন্তো যিহুদীযলোকা মধ্যেমন্দিরং মাং ধৃতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတောဟံ ၑုစိ ရ္ဘူတွာ လောကာနာံ သမာဂမံ ကလဟံ ဝါ န ကာရိတဝါန် တထာပျာၑိယာဒေၑီယား ကိယန္တော ယိဟုဒီယလောကာ မဓျေမန္ဒိရံ မာံ ဓၖတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતોહં શુચિ ર્ભૂત્વા લોકાનાં સમાગમં કલહં વા ન કારિતવાન્ તથાપ્યાશિયાદેશીયાઃ કિયન્તો યિહુદીયલોકા મધ્યેમન્દિરં માં ધૃતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatohaM zuci rbhUtvA lokAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdezIyAH kiyanto yihudIyalokA madhyemandiraM mAM dhRtavantaH| |
mattaH kutaH pRcchasi? yE janA madupadEzam azRNvan tAnEva pRccha yadyad avadaM tE tat jAninta|
tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA tESAM zirOmuNPanE yO vyayO bhavati taM tvaM dEhi| tathA kRtE tvadIyAcArE yA janazruti rjAyatE sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusArENEvAcarasIti tE bhOtsantE|
kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH|
tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|