ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 24:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্ত্ৱিভে মাং মধ্যেমন্দিৰং কেনাপি সহ ৱিতণ্ডাং কুৰ্ৱ্ৱন্তং কুত্ৰাপি ভজনভৱনে নগৰে ৱা লোকান্ কুপ্ৰৱৃত্তিং জনযন্তুং ন দৃষ্টৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্ত্ৱিভে মাং মধ্যেমন্দিরং কেনাপি সহ ৱিতণ্ডাং কুর্ৱ্ৱন্তং কুত্রাপি ভজনভৱনে নগরে ৱা লোকান্ কুপ্রৱৃত্তিং জনযন্তুং ন দৃষ্টৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တွိဘေ မာံ မဓျေမန္ဒိရံ ကေနာပိ သဟ ဝိတဏ္ဍာံ ကုရွွန္တံ ကုတြာပိ ဘဇနဘဝနေ နဂရေ ဝါ လောကာန် ကုပြဝၖတ္တိံ ဇနယန္တုံ န ဒၖၐ္ဋဝန္တး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્ત્વિભે માં મધ્યેમન્દિરં કેનાપિ સહ વિતણ્ડાં કુર્વ્વન્તં કુત્રાપિ ભજનભવને નગરે વા લોકાન્ કુપ્રવૃત્તિં જનયન્તું ન દૃષ્ટવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintvibhe mAM madhyemandiraM kenApi saha vitaNDAM kurvvantaM kutrApi bhajanabhavane nagare vA lokAn kupravRttiM janayantuM na dRSTavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 24:12
6 अन्तरसन्दर्भाः  

anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn;


mattaH kutaH pRcchasi? yE janA madupadEzam azRNvan tAnEva pRccha yadyad avadaM tE tat jAninta|


tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|


ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|


tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|


dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|