anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn;
प्रेरिता 24:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱিভে মাং মধ্যেমন্দিৰং কেনাপি সহ ৱিতণ্ডাং কুৰ্ৱ্ৱন্তং কুত্ৰাপি ভজনভৱনে নগৰে ৱা লোকান্ কুপ্ৰৱৃত্তিং জনযন্তুং ন দৃষ্টৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱিভে মাং মধ্যেমন্দিরং কেনাপি সহ ৱিতণ্ডাং কুর্ৱ্ৱন্তং কুত্রাপি ভজনভৱনে নগরে ৱা লোকান্ কুপ্রৱৃত্তিং জনযন্তুং ন দৃষ্টৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွိဘေ မာံ မဓျေမန္ဒိရံ ကေနာပိ သဟ ဝိတဏ္ဍာံ ကုရွွန္တံ ကုတြာပိ ဘဇနဘဝနေ နဂရေ ဝါ လောကာန် ကုပြဝၖတ္တိံ ဇနယန္တုံ န ဒၖၐ္ဋဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વિભે માં મધ્યેમન્દિરં કેનાપિ સહ વિતણ્ડાં કુર્વ્વન્તં કુત્રાપિ ભજનભવને નગરે વા લોકાન્ કુપ્રવૃત્તિં જનયન્તું ન દૃષ્ટવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvibhe mAM madhyemandiraM kenApi saha vitaNDAM kurvvantaM kutrApi bhajanabhavane nagare vA lokAn kupravRttiM janayantuM na dRSTavantaH| |
anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn;
mattaH kutaH pRcchasi? yE janA madupadEzam azRNvan tAnEva pRccha yadyad avadaM tE tat jAninta|
tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|
ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|
tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|
dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|