yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;
प्रेरिता 24:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaM karOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अधिपतौ कथां कथयितुं पौलं प्रतीङ्गितं कृतवति स कथितवान् भवान् बहून् वत्सरान् यावद् एतद्देशस्य शासनं करोतीति विज्ञाय प्रत्युत्तरं दातुम् अक्षोभोऽभवम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অধিপতৌ কথাং কথযিতুং পৌলং প্ৰতীঙ্গিতং কৃতৱতি স কথিতৱান্ ভৱান্ বহূন্ ৱৎসৰান্ যাৱদ্ এতদ্দেশস্য শাসনং কৰোতীতি ৱিজ্ঞায প্ৰত্যুত্তৰং দাতুম্ অক্ষোভোঽভৱম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অধিপতৌ কথাং কথযিতুং পৌলং প্রতীঙ্গিতং কৃতৱতি স কথিতৱান্ ভৱান্ বহূন্ ৱৎসরান্ যাৱদ্ এতদ্দেশস্য শাসনং করোতীতি ৱিজ্ঞায প্রত্যুত্তরং দাতুম্ অক্ষোভোঽভৱম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဓိပတော် ကထာံ ကထယိတုံ ပေါ်လံ ပြတီင်္ဂိတံ ကၖတဝတိ သ ကထိတဝါန် ဘဝါန် ဗဟူန် ဝတ္သရာန် ယာဝဒ် ဧတဒ္ဒေၑသျ ၑာသနံ ကရောတီတိ ဝိဇ္ဉာယ ပြတျုတ္တရံ ဒါတုမ် အက္ၐောဘော'ဘဝမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અધિપતૌ કથાં કથયિતું પૌલં પ્રતીઙ્ગિતં કૃતવતિ સ કથિતવાન્ ભવાન્ બહૂન્ વત્સરાન્ યાવદ્ એતદ્દેશસ્ય શાસનં કરોતીતિ વિજ્ઞાય પ્રત્યુત્તરં દાતુમ્ અક્ષોભોઽભવમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script adhipatau kathAM kathayituM paulaM pratIGgitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad etaddezasya zAsanaM karotIti vijJAya pratyuttaraM dAtum akSobho'bhavam| |
yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;
kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?
pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|
ataH paula uttiSThan hastEna sagkEtaM kurvvan kathitavAn hE isrAyElIyamanuSyA IzvaraparAyaNAH sarvvE lOkA yUyam avadhaddhaM|
kintu yadi kEvalaM kathAyA vA nAmnO vA yuSmAkaM vyavasthAyA vivAdO bhavati tarhi tasya vicAramahaM na kariSyAmi, yUyaM tasya mImAMsAM kuruta|
tataH paraM janatAmadhyAd yihUdIyairbahiSkRtaH sikandarO hastEna sagkEtaM kRtvA lOkEbhya uttaraM dAtumudyatavAn,
tEnAnujnjAtaH paulaH sOpAnOpari tiSThan hastEnEggitaM kRtavAn, tasmAt sarvvE susthirA abhavan| tadA paula ibrIyabhASayA kathayitum Arabhata,
paulam ArOhayituM phIlikSAdhipatEH samIpaM nirvvighnaM nEtunjca vAhanAni samupasthApayataM|
tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|
manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|