ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 23:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

iti kathAyAM kathitAyAM phirUzisidUkinOH parasparaM bhinnavAkyatvAt sabhAyA madhyE dvau saMghau jAtau|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইতি কথাযাং কথিতাযাং ফিৰূশিসিদূকিনোঃ পৰস্পৰং ভিন্নৱাক্যৎৱাৎ সভাযা মধ্যে দ্ৱৌ সংঘৌ জাতৌ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইতি কথাযাং কথিতাযাং ফিরূশিসিদূকিনোঃ পরস্পরং ভিন্নৱাক্যৎৱাৎ সভাযা মধ্যে দ্ৱৌ সংঘৌ জাতৌ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတိ ကထာယာံ ကထိတာယာံ ဖိရူၑိသိဒူကိနေား ပရသ္ပရံ ဘိန္နဝါကျတွာတ် သဘာယာ မဓျေ ဒွေါ် သံဃော် ဇာတော်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇતિ કથાયાં કથિતાયાં ફિરૂશિસિદૂકિનોઃ પરસ્પરં ભિન્નવાક્યત્વાત્ સભાયા મધ્યે દ્વૌ સંઘૌ જાતૌ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

iti kathAyAM kathitAyAM phirUzisidUkinoH parasparaM bhinnavAkyatvAt sabhAyA madhye dvau saMghau jAtau|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 23:7
6 अन्तरसन्दर्भाः  

pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirOdhayitunjcAgatEाsmi|


kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAH prEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyE bhinnavAkyatvam abhavat|


anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|


yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|