प्रेरिता 23:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti kathAyAM kathitAyAM phirUzisidUkinOH parasparaM bhinnavAkyatvAt sabhAyA madhyE dvau saMghau jAtau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি কথাযাং কথিতাযাং ফিৰূশিসিদূকিনোঃ পৰস্পৰং ভিন্নৱাক্যৎৱাৎ সভাযা মধ্যে দ্ৱৌ সংঘৌ জাতৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি কথাযাং কথিতাযাং ফিরূশিসিদূকিনোঃ পরস্পরং ভিন্নৱাক্যৎৱাৎ সভাযা মধ্যে দ্ৱৌ সংঘৌ জাতৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ကထာယာံ ကထိတာယာံ ဖိရူၑိသိဒူကိနေား ပရသ္ပရံ ဘိန္နဝါကျတွာတ် သဘာယာ မဓျေ ဒွေါ် သံဃော် ဇာတော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ કથાયાં કથિતાયાં ફિરૂશિસિદૂકિનોઃ પરસ્પરં ભિન્નવાક્યત્વાત્ સભાયા મધ્યે દ્વૌ સંઘૌ જાતૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti kathAyAM kathitAyAM phirUzisidUkinoH parasparaM bhinnavAkyatvAt sabhAyA madhye dvau saMghau jAtau| |
kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAH prEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyE bhinnavAkyatvam abhavat|
anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|
yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|