tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|
प्रेरिता 23:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script parE'hani tEna saha yAtuM ghOTakArUPhasainyagaNaM sthApayitvA parAvRtya durgaM gatavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari परेऽहनि तेन सह यातुं घोटकारूढसैन्यगणं स्थापयित्वा परावृत्य दुर्गं गतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৰেঽহনি তেন সহ যাতুং ঘোটকাৰূঢসৈন্যগণং স্থাপযিৎৱা পৰাৱৃত্য দুৰ্গং গতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পরেঽহনি তেন সহ যাতুং ঘোটকারূঢসৈন্যগণং স্থাপযিৎৱা পরাৱৃত্য দুর্গং গতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပရေ'ဟနိ တေန သဟ ယာတုံ ဃောဋကာရူဎသဲနျဂဏံ သ္ထာပယိတွာ ပရာဝၖတျ ဒုရ္ဂံ ဂတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પરેઽહનિ તેન સહ યાતું ઘોટકારૂઢસૈન્યગણં સ્થાપયિત્વા પરાવૃત્ય દુર્ગં ગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pare'hani tena saha yAtuM ghoTakArUDhasainyagaNaM sthApayitvA parAvRtya durgaM gatavAn| |
tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|
tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAya durgaM gatvA tAM vArttAM paulam uktavAn|
anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|
sainyagaNa AjnjAnusArENa paulaM gRhItvA tasyAM rajanyAm AntipAtrinagaram Anayat|