ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 23:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yAmimAM kathAM tvaM nivEditavAn tAM kasmaicidapi mA kathayEtyuktvA sahasrasEnApatistaM yuvAnaM visRSTavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यामिमां कथां त्वं निवेदितवान् तां कस्मैचिदपि मा कथयेत्युक्त्वा सहस्रसेनापतिस्तं युवानं विसृष्टवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যামিমাং কথাং ৎৱং নিৱেদিতৱান্ তাং কস্মৈচিদপি মা কথযেত্যুক্ত্ৱা সহস্ৰসেনাপতিস্তং যুৱানং ৱিসৃষ্টৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যামিমাং কথাং ৎৱং নিৱেদিতৱান্ তাং কস্মৈচিদপি মা কথযেত্যুক্ত্ৱা সহস্রসেনাপতিস্তং যুৱানং ৱিসৃষ্টৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယာမိမာံ ကထာံ တွံ နိဝေဒိတဝါန် တာံ ကသ္မဲစိဒပိ မာ ကထယေတျုက္တွာ သဟသြသေနာပတိသ္တံ ယုဝါနံ ဝိသၖၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યામિમાં કથાં ત્વં નિવેદિતવાન્ તાં કસ્મૈચિદપિ મા કથયેત્યુક્ત્વા સહસ્રસેનાપતિસ્તં યુવાનં વિસૃષ્ટવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yAmimAM kathAM tvaM niveditavAn tAM kasmaicidapi mA kathayetyuktvA sahasrasenApatistaM yuvAnaM visRSTavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 23:22
6 अन्तरसन्दर्भाः  

EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE


sAvadhAnO bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lOkEbhyaH svapariSkRtEH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|


tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|


kintu mavatA tanna svIkarttavyaM yatastESAM madhyEvarttinazcatvAriMzajjanEbhyO 'dhikalOkA EkamantraNA bhUtvA paulaM na hatvA bhOjanaM pAnanjca na kariSyAma iti zapathEna baddhAH santO ghAtakA iva sajjitA idAnIM kEvalaM bhavatO 'numatim apEkSantE|


anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|