santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|
प्रेरिता 23:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu mavatA tanna svIkarttavyaM yatastESAM madhyEvarttinazcatvAriMzajjanEbhyO 'dhikalOkA EkamantraNA bhUtvA paulaM na hatvA bhOjanaM pAnanjca na kariSyAma iti zapathEna baddhAH santO ghAtakA iva sajjitA idAnIM kEvalaM bhavatO 'numatim apEkSantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो ऽधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पानञ्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो ऽनुमतिम् अपेक्षन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু মৱতা তন্ন স্ৱীকৰ্ত্তৱ্যং যতস্তেষাং মধ্যেৱৰ্ত্তিনশ্চৎৱাৰিংশজ্জনেভ্যো ঽধিকলোকা একমন্ত্ৰণা ভূৎৱা পৌলং ন হৎৱা ভোজনং পানঞ্চ ন কৰিষ্যাম ইতি শপথেন বদ্ধাঃ সন্তো ঘাতকা ইৱ সজ্জিতা ইদানীং কেৱলং ভৱতো ঽনুমতিম্ অপেক্ষন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু মৱতা তন্ন স্ৱীকর্ত্তৱ্যং যতস্তেষাং মধ্যেৱর্ত্তিনশ্চৎৱারিংশজ্জনেভ্যো ঽধিকলোকা একমন্ত্রণা ভূৎৱা পৌলং ন হৎৱা ভোজনং পানঞ্চ ন করিষ্যাম ইতি শপথেন বদ্ধাঃ সন্তো ঘাতকা ইৱ সজ্জিতা ইদানীং কেৱলং ভৱতো ঽনুমতিম্ অপেক্ষন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု မဝတာ တန္န သွီကရ္တ္တဝျံ ယတသ္တေၐာံ မဓျေဝရ္တ္တိနၑ္စတွာရိံၑဇ္ဇနေဘျော 'ဓိကလောကာ ဧကမန္တြဏာ ဘူတွာ ပေါ်လံ န ဟတွာ ဘောဇနံ ပါနဉ္စ န ကရိၐျာမ ဣတိ ၑပထေန ဗဒ္ဓါး သန္တော ဃာတကာ ဣဝ သဇ္ဇိတာ ဣဒါနီံ ကေဝလံ ဘဝတော 'နုမတိမ် အပေက္ၐန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ મવતા તન્ન સ્વીકર્ત્તવ્યં યતસ્તેષાં મધ્યેવર્ત્તિનશ્ચત્વારિંશજ્જનેભ્યો ઽધિકલોકા એકમન્ત્રણા ભૂત્વા પૌલં ન હત્વા ભોજનં પાનઞ્ચ ન કરિષ્યામ ઇતિ શપથેન બદ્ધાઃ સન્તો ઘાતકા ઇવ સજ્જિતા ઇદાનીં કેવલં ભવતો ઽનુમતિમ્ અપેક્ષન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu mavatA tanna svIkarttavyaM yatasteSAM madhyevarttinazcatvAriMzajjanebhyo 'dhikalokA ekamantraNA bhUtvA paulaM na hatvA bhojanaM pAnaJca na kariSyAma iti zapathena baddhAH santo ghAtakA iva sajjitA idAnIM kevalaM bhavato 'numatim apekSante| |
santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|
phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|
yAmimAM kathAM tvaM nivEditavAn tAM kasmaicidapi mA kathayEtyuktvA sahasrasEnApatistaM yuvAnaM visRSTavAn|
bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH|
tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|
bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca