ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 23:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anEna hanAnIyanAmA mahAyAjakastaM kapOlE capETEnAhantuM samIpasthalOkAn AdiSTavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनेन हनानीयनामा महायाजकस्तं कपोले चपेटेनाहन्तुं समीपस्थलोकान् आदिष्टवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনেন হনানীযনামা মহাযাজকস্তং কপোলে চপেটেনাহন্তুং সমীপস্থলোকান্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনেন হনানীযনামা মহাযাজকস্তং কপোলে চপেটেনাহন্তুং সমীপস্থলোকান্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနေန ဟနာနီယနာမာ မဟာယာဇကသ္တံ ကပေါလေ စပေဋေနာဟန္တုံ သမီပသ္ထလောကာန် အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનેન હનાનીયનામા મહાયાજકસ્તં કપોલે ચપેટેનાહન્તું સમીપસ્થલોકાન્ આદિષ્ટવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anena hanAnIyanAmA mahAyAjakastaM kapole capeTenAhantuM samIpasthalokAn AdiSTavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 23:2
9 अन्तरसन्दर्भाः  

tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,


tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?


tatO yIzuH pratigaditavAn yadyayathArtham acakathaM tarhi tasyAyathArthasya pramANaM dEhi, kintu yadi yathArthaM tarhi kutO hEtO rmAm atAPayaH?


panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|