tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,
प्रेरिता 23:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anEna hanAnIyanAmA mahAyAjakastaM kapOlE capETEnAhantuM samIpasthalOkAn AdiSTavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनेन हनानीयनामा महायाजकस्तं कपोले चपेटेनाहन्तुं समीपस्थलोकान् आदिष्टवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনেন হনানীযনামা মহাযাজকস্তং কপোলে চপেটেনাহন্তুং সমীপস্থলোকান্ আদিষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনেন হনানীযনামা মহাযাজকস্তং কপোলে চপেটেনাহন্তুং সমীপস্থলোকান্ আদিষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနေန ဟနာနီယနာမာ မဟာယာဇကသ္တံ ကပေါလေ စပေဋေနာဟန္တုံ သမီပသ္ထလောကာန် အာဒိၐ္ဋဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનેન હનાનીયનામા મહાયાજકસ્તં કપોલે ચપેટેનાહન્તું સમીપસ્થલોકાન્ આદિષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anena hanAnIyanAmA mahAyAjakastaM kapole capeTenAhantuM samIpasthalokAn AdiSTavAn| |
tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,
tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?
tatO yIzuH pratigaditavAn yadyayathArtham acakathaM tarhi tasyAyathArthasya pramANaM dEhi, kintu yadi yathArthaM tarhi kutO hEtO rmAm atAPayaH?
panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|