tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|
प्रेरिता 23:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivEdanaM? tat kathaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সহস্ৰসেনাপতিস্তস্য হস্তং ধৃৎৱা নিৰ্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সহস্রসেনাপতিস্তস্য হস্তং ধৃৎৱা নির্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သဟသြသေနာပတိသ္တသျ ဟသ္တံ ဓၖတွာ နိရ္ဇနသ္ထာနံ နီတွာ ပၖၐ္ဌဝါန် တဝ ကိံ နိဝေဒနံ? တတ် ကထယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સહસ્રસેનાપતિસ્તસ્ય હસ્તં ધૃત્વા નિર્જનસ્થાનં નીત્વા પૃષ્ઠવાન્ તવ કિં નિવેદનં? તત્ કથય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sahasrasenApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivedanaM? tat kathaya| |
tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|
tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?
tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|
tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya;
tataH sa tamAdAya sahasrasEnApatEH samIpam upasthAya kathitavAn, bhavataH samIpE'sya kimapi nivEdanamAstE tasmAt bandiH paulO mAmAhUya bhavataH samIpam Enam AnEtuM prArthitavAn|
tataH sOkathayat, yihUdIyalAkAH paulE kamapi vizESavicAraM chalaM kRtvA taM sabhAM nEtuM bhavataH samIpE nivEdayituM amantrayan|