ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 23:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAya durgaM gatvA tAM vArttAM paulam uktavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा पौलस्य भागिनेयस्तेषामिति मन्त्रणां विज्ञाय दुर्गं गत्वा तां वार्त्तां पौलम् उक्तवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পৌলস্য ভাগিনেযস্তেষামিতি মন্ত্ৰণাং ৱিজ্ঞায দুৰ্গং গৎৱা তাং ৱাৰ্ত্তাং পৌলম্ উক্তৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পৌলস্য ভাগিনেযস্তেষামিতি মন্ত্রণাং ৱিজ্ঞায দুর্গং গৎৱা তাং ৱার্ত্তাং পৌলম্ উক্তৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပေါ်လသျ ဘာဂိနေယသ္တေၐာမိတိ မန္တြဏာံ ဝိဇ္ဉာယ ဒုရ္ဂံ ဂတွာ တာံ ဝါရ္တ္တာံ ပေါ်လမ် ဥက္တဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પૌલસ્ય ભાગિનેયસ્તેષામિતિ મન્ત્રણાં વિજ્ઞાય દુર્ગં ગત્વા તાં વાર્ત્તાં પૌલમ્ ઉક્તવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA paulasya bhAgineyasteSAmiti mantraNAM vijJAya durgaM gatvA tAM vArttAM paulam uktavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 23:16
12 अन्तरसन्दर्भाः  

tatO janasamUhasya kazcid EkaprakAraM kazcid anyaprakAraM vAkyam araut sa tatra satyaM jnjAtum kalahakAraNAd azaktaH san taM durgaM nEtum AjnjApayat|


paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayE kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAM jAnAsi?


tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|


tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|


parE'hani tEna saha yAtuM ghOTakArUPhasainyagaNaM sthApayitvA parAvRtya durgaM gatavAn|


anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn|


yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|