tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|
प्रेरिता 23:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva sAmprataM sabhAsadlOkaiH saha vayaM tasmin kanjcid vizESavicAraM kariSyAmastadarthaM bhavAn zvO 'smAkaM samIpaM tam Anayatviti sahasrasEnApatayE nivEdanaM kuruta tEna yuSmAkaM samIpaM upasthitEH pUrvvaM vayaM taM hantu sajjiSyAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ সাম্প্ৰতং সভাসদ্লোকৈঃ সহ ৱযং তস্মিন্ কঞ্চিদ্ ৱিশেষৱিচাৰং কৰিষ্যামস্তদৰ্থং ভৱান্ শ্ৱো ঽস্মাকং সমীপং তম্ আনযৎৱিতি সহস্ৰসেনাপতযে নিৱেদনং কুৰুত তেন যুষ্মাকং সমীপং উপস্থিতেঃ পূৰ্ৱ্ৱং ৱযং তং হন্তু সজ্জিষ্যাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ সাম্প্রতং সভাসদ্লোকৈঃ সহ ৱযং তস্মিন্ কঞ্চিদ্ ৱিশেষৱিচারং করিষ্যামস্তদর্থং ভৱান্ শ্ৱো ঽস্মাকং সমীপং তম্ আনযৎৱিতি সহস্রসেনাপতযে নিৱেদনং কুরুত তেন যুষ্মাকং সমীপং উপস্থিতেঃ পূর্ৱ্ৱং ৱযং তং হন্তু সজ্জিষ্যাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ သာမ္ပြတံ သဘာသဒ္လေါကဲး သဟ ဝယံ တသ္မိန် ကဉ္စိဒ် ဝိၑေၐဝိစာရံ ကရိၐျာမသ္တဒရ္ထံ ဘဝါန် ၑွော 'သ္မာကံ သမီပံ တမ် အာနယတွိတိ သဟသြသေနာပတယေ နိဝေဒနံ ကုရုတ တေန ယုၐ္မာကံ သမီပံ ဥပသ္ထိတေး ပူရွွံ ဝယံ တံ ဟန္တု သဇ္ဇိၐျာမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ સામ્પ્રતં સભાસદ્લોકૈઃ સહ વયં તસ્મિન્ કઞ્ચિદ્ વિશેષવિચારં કરિષ્યામસ્તદર્થં ભવાન્ શ્વો ઽસ્માકં સમીપં તમ્ આનયત્વિતિ સહસ્રસેનાપતયે નિવેદનં કુરુત તેન યુષ્માકં સમીપં ઉપસ્થિતેઃ પૂર્વ્વં વયં તં હન્તુ સજ્જિષ્યામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva sAmprataM sabhAsadlokaiH saha vayaM tasmin kaJcid vizeSavicAraM kariSyAmastadarthaM bhavAn zvo 'smAkaM samIpaM tam Anayatviti sahasrasenApataye nivedanaM kuruta tena yuSmAkaM samIpaM upasthiteH pUrvvaM vayaM taM hantu sajjiSyAma| |
tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|
yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|
sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|
anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|
bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH|