paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayE kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAM jAnAsi?
प्रेरिता 23:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ অতীৱ ভিন্নৱাক্যৎৱে সতি তে পৌলং খণ্ডং খণ্ডং কৰিষ্যন্তীত্যাশঙ্কযা সহস্ৰসেনাপতিঃ সেনাগণং তৎস্থানং যাতুং সভাতো বলাৎ পৌলং ধৃৎৱা দুৰ্গং নেতঞ্চাজ্ঞাপযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ অতীৱ ভিন্নৱাক্যৎৱে সতি তে পৌলং খণ্ডং খণ্ডং করিষ্যন্তীত্যাশঙ্কযা সহস্রসেনাপতিঃ সেনাগণং তৎস্থানং যাতুং সভাতো বলাৎ পৌলং ধৃৎৱা দুর্গং নেতঞ্চাজ্ঞাপযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် အတီဝ ဘိန္နဝါကျတွေ သတိ တေ ပေါ်လံ ခဏ္ဍံ ခဏ္ဍံ ကရိၐျန္တီတျာၑင်္ကယာ သဟသြသေနာပတိး သေနာဂဏံ တတ္သ္ထာနံ ယာတုံ သဘာတော ဗလာတ် ပေါ်လံ ဓၖတွာ ဒုရ္ဂံ နေတဉ္စာဇ္ဉာပယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ અતીવ ભિન્નવાક્યત્વે સતિ તે પૌલં ખણ્ડં ખણ્ડં કરિષ્યન્તીત્યાશઙ્કયા સહસ્રસેનાપતિઃ સેનાગણં તત્સ્થાનં યાતું સભાતો બલાત્ પૌલં ધૃત્વા દુર્ગં નેતઞ્ચાજ્ઞાપયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd atIva bhinnavAkyatve sati te paulaM khaNDaM khaNDaM kariSyantItyAzaGkayA sahasrasenApatiH senAgaNaM tatsthAnaM yAtuM sabhAto balAt paulaM dhRtvA durgaM netaJcAjJApayat| |
paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayE kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAM jAnAsi?
tataH sahasrasEnApatiH paulaM durgAbhyantara nEtuM samAdizat| Etasya pratikUlAH santO lOkAH kinnimittam EtAvaduccaiHsvaram akurvvan, Etad vEttuM taM kazayA prahRtya tasya parIkSAM karttumAdizat|
tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAya durgaM gatvA tAM vArttAM paulam uktavAn|
yihUdIyalOkAH pUrvvam EnaM mAnavaM dhRtvA svahastai rhantum udyatA EtasminnantarE sasainyOhaM tatrOpasthAya ESa janO rOmIya iti vijnjAya taM rakSitavAn|
parE'hani tEna saha yAtuM ghOTakArUPhasainyagaNaM sthApayitvA parAvRtya durgaM gatavAn|
bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca
ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|
kintu yuSmadantaHkaraNamadhyE yadi tiktErSyA vivAdEcchA ca vidyatE tarhi satyamatasya viruddhaM na zlAghadhvaM nacAnRtaM kathayata|