ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 23:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সভাসদ্লোকান্ প্ৰতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্ৰাতৃগণা অদ্য যাৱৎ সৰলেন সৰ্ৱ্ৱান্তঃকৰণেনেশ্ৱৰস্য সাক্ষাদ্ আচৰামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সভাসদ্লোকান্ প্রতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্রাতৃগণা অদ্য যাৱৎ সরলেন সর্ৱ্ৱান্তঃকরণেনেশ্ৱরস্য সাক্ষাদ্ আচরামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သဘာသဒ္လေါကာန် ပြတိ ပေါ်လော'နနျဒၖၐ္ဋျာ ပၑျန် အကထယတ်, ဟေ ဘြာတၖဂဏာ အဒျ ယာဝတ် သရလေန သရွွာန္တးကရဏေနေၑွရသျ သာက္ၐာဒ် အာစရာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સભાસદ્લોકાન્ પ્રતિ પૌલોઽનન્યદૃષ્ટ્યા પશ્યન્ અકથયત્, હે ભ્રાતૃગણા અદ્ય યાવત્ સરલેન સર્વ્વાન્તઃકરણેનેશ્વરસ્ય સાક્ષાદ્ આચરામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sabhAsadlokAn prati paulo'nanyadRSTyA pazyan akathayat, he bhrAtRgaNA adya yAvat saralena sarvvAntaHkaraNenezvarasya sAkSAd AcarAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 23:1
17 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


hE pitRgaNA hE bhrAtRgaNAH, idAnIM mama nivEdanE samavadhatta|


yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|


mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|


ataEva sAmprataM sabhAsadlOkaiH saha vayaM tasmin kanjcid vizESavicAraM kariSyAmastadarthaM bhavAn zvO 'smAkaM samIpaM tam Anayatviti sahasrasEnApatayE nivEdanaM kuruta tEna yuSmAkaM samIpaM upasthitEH pUrvvaM vayaM taM hantu sajjiSyAma|


tataH sOkathayat, yihUdIyalAkAH paulE kamapi vizESavicAraM chalaM kRtvA taM sabhAM nEtuM bhavataH samIpE nivEdayituM amantrayan|


kinnimittaM tE tamapavadantE tajjnjAtuM tESA sabhAM tamAnAyitavAn|


anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|


Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|


tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|


mayA kimapyaparAddhamityahaM na vEdmi kintvEtEna mama niraparAdhatvaM na nizcIyatE prabhurEva mama vicArayitAsti|


aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


aham A pUrvvapuruSAt yam IzvaraM pavitramanasA sEvE taM dhanyaM vadanaM kathayAmi, aham ahOrAtraM prArthanAsamayE tvAM nirantaraM smarAmi|


aparanjca yUyam asmannimittiM prArthanAM kuruta yatO vayam uttamamanOviziSTAH sarvvatra sadAcAraM karttum icchukAzca bhavAma iti nizcitaM jAnImaH|


yE ca khrISTadharmmE yuSmAkaM sadAcAraM dUSayanti tE duSkarmmakAriNAmiva yuSmAkam apavAdEna yat lajjitA bhavEyustadarthaM yuSmAkam uttamaH saMvEdO bhavatu|