tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mama madIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAt prakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|
प्रेरिता 22:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama sagginO lOkAstAM dIptiM dRSTvA bhiyaM prAptAH, kintu mAmpratyuditaM tadvAkyaM tEे nAbudhyanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मम सङ्गिनो लोकास्तां दीप्तिं दृष्ट्वा भियं प्राप्ताः, किन्तु माम्प्रत्युदितं तद्वाक्यं तेे नाबुध्यन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম সঙ্গিনো লোকাস্তাং দীপ্তিং দৃষ্ট্ৱা ভিযং প্ৰাপ্তাঃ, কিন্তু মাম্প্ৰত্যুদিতং তদ্ৱাক্যং তেे নাবুধ্যন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম সঙ্গিনো লোকাস্তাং দীপ্তিং দৃষ্ট্ৱা ভিযং প্রাপ্তাঃ, কিন্তু মাম্প্রত্যুদিতং তদ্ৱাক্যং তেे নাবুধ্যন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ သင်္ဂိနော လောကာသ္တာံ ဒီပ္တိံ ဒၖၐ္ဋွာ ဘိယံ ပြာပ္တား, ကိန္တု မာမ္ပြတျုဒိတံ တဒွါကျံ တေे နာဗုဓျန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ સઙ્ગિનો લોકાસ્તાં દીપ્તિં દૃષ્ટ્વા ભિયં પ્રાપ્તાઃ, કિન્તુ મામ્પ્રત્યુદિતં તદ્વાક્યં તેे નાબુધ્યન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mama saGgino lokAstAM dIptiM dRSTvA bhiyaM prAptAH, kintu mAmpratyuditaM tadvAkyaM teे nAbudhyanta| |
tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mama madIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAt prakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|
tasya sagginO lOkA api taM zabdaM zrutavantaH kintu kamapi na dRSTvA stabdhAH santaH sthitavantaH|