प्रेरिता 22:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavElAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু গচ্ছন্ তন্নগৰস্য সমীপং প্ৰাপ্তৱান্ তদা দ্ৱিতীযপ্ৰহৰৱেলাযাং সত্যাম্ অকস্মাদ্ গগণান্নিৰ্গত্য মহতী দীপ্তি ৰ্মম চতুৰ্দিশি প্ৰকাশিতৱতী| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু গচ্ছন্ তন্নগরস্য সমীপং প্রাপ্তৱান্ তদা দ্ৱিতীযপ্রহরৱেলাযাং সত্যাম্ অকস্মাদ্ গগণান্নির্গত্য মহতী দীপ্তি র্মম চতুর্দিশি প্রকাশিতৱতী| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဂစ္ဆန် တန္နဂရသျ သမီပံ ပြာပ္တဝါန် တဒါ ဒွိတီယပြဟရဝေလာယာံ သတျာမ် အကသ္မာဒ် ဂဂဏာန္နိရ္ဂတျ မဟတီ ဒီပ္တိ ရ္မမ စတုရ္ဒိၑိ ပြကာၑိတဝတီ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ ગચ્છન્ તન્નગરસ્ય સમીપં પ્રાપ્તવાન્ તદા દ્વિતીયપ્રહરવેલાયાં સત્યામ્ અકસ્માદ્ ગગણાન્નિર્ગત્ય મહતી દીપ્તિ ર્મમ ચતુર્દિશિ પ્રકાશિતવતી| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavelAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI| |
tatO mayi bhUmauै patitE sati, hE zaula hE zaula kutO mAM tAPayasi? mAmprati bhASita EtAdRza EkO ravOpi mayA zrutaH|
tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|
tasya dakSiNahastE sapta tArA vidyantE vaktrAcca tIkSNO dvidhAraH khaggO nirgacchati mukhamaNPalanjca svatEjasA dEdIpyamAnasya sUryyasya sadRzaM|