प्रेरिता 22:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sahasrasEnApatiH paulaM durgAbhyantara nEtuM samAdizat| Etasya pratikUlAH santO lOkAH kinnimittam EtAvaduccaiHsvaram akurvvan, Etad vEttuM taM kazayA prahRtya tasya parIkSAM karttumAdizat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সহস্ৰসেনাপতিঃ পৌলং দুৰ্গাভ্যন্তৰ নেতুং সমাদিশৎ| এতস্য প্ৰতিকূলাঃ সন্তো লোকাঃ কিন্নিমিত্তম্ এতাৱদুচ্চৈঃস্ৱৰম্ অকুৰ্ৱ্ৱন্, এতদ্ ৱেত্তুং তং কশযা প্ৰহৃত্য তস্য পৰীক্ষাং কৰ্ত্তুমাদিশৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সহস্রসেনাপতিঃ পৌলং দুর্গাভ্যন্তর নেতুং সমাদিশৎ| এতস্য প্রতিকূলাঃ সন্তো লোকাঃ কিন্নিমিত্তম্ এতাৱদুচ্চৈঃস্ৱরম্ অকুর্ৱ্ৱন্, এতদ্ ৱেত্তুং তং কশযা প্রহৃত্য তস্য পরীক্ষাং কর্ত্তুমাদিশৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သဟသြသေနာပတိး ပေါ်လံ ဒုရ္ဂာဘျန္တရ နေတုံ သမာဒိၑတ်၊ ဧတသျ ပြတိကူလား သန္တော လောကား ကိန္နိမိတ္တမ် ဧတာဝဒုစ္စဲးသွရမ် အကုရွွန်, ဧတဒ် ဝေတ္တုံ တံ ကၑယာ ပြဟၖတျ တသျ ပရီက္ၐာံ ကရ္တ္တုမာဒိၑတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સહસ્રસેનાપતિઃ પૌલં દુર્ગાભ્યન્તર નેતું સમાદિશત્| એતસ્ય પ્રતિકૂલાઃ સન્તો લોકાઃ કિન્નિમિત્તમ્ એતાવદુચ્ચૈઃસ્વરમ્ અકુર્વ્વન્, એતદ્ વેત્તું તં કશયા પ્રહૃત્ય તસ્ય પરીક્ષાં કર્ત્તુમાદિશત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sahasrasenApatiH paulaM durgAbhyantara netuM samAdizat| etasya pratikUlAH santo lokAH kinnimittam etAvaduccaiHsvaram akurvvan, etad vettuM taM kazayA prahRtya tasya parIkSAM karttumAdizat| |
kintu paulastAn avadat rOmilOkayOrAvayOH kamapi dOSam na nizcitya sarvvESAM samakSam AvAM kazayA tAPayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakSyanti? tanna bhaviSyati, svayamAgatyAvAM bahiH kRtvA nayantu|
tatO janasamUhasya kazcid EkaprakAraM kazcid anyaprakAraM vAkyam araut sa tatra satyaM jnjAtum kalahakAraNAd azaktaH san taM durgaM nEtum AjnjApayat|
paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayE kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAM jAnAsi?
tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|
yihUdIyalOkAH pUrvvam EnaM mAnavaM dhRtvA svahastai rhantum udyatA EtasminnantarE sasainyOhaM tatrOpasthAya ESa janO rOmIya iti vijnjAya taM rakSitavAn|
rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mOcayitum aicchan;
yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|